SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ भासगाहा - ४७९८-४८०३] इओ उद्देस तस्स अलंभे मरणं, अकित्ति असमाहि तित्थवोच्छेओ । इच्चेवमादि दोसा, सोवस्सग्गे वसंताणं ॥ तम्हा निरुवस्सग्गं, गंतव्वं होइ गच्छवासीणं । तत्थ तव संजममावस्सयाण जोगा विसुज्झती ॥ अइसेस पुरिसे सड़, निग्गमणमणागयं भवे गणिणो । असइ नियत्तितणा, भोगागाढागाढे व निग्गमणं ॥ ण निग्गया होज्ज ण णायं ताव जाव पंथा रुद्धा । अहवा इमेहिं कारणेहिं, नाए वि ण निग्गया होज्ज ॥ गेलण रोगि असिवे, रायद्दुट्ठे तहेव ओमम्मि । वही सरीरतेणग, णाते वि ण होति निग्गमणं ॥ ४७९९ ॥ एएहि य अण्णेहि य, ण णिग्गया कारणेहिं बहु हिं । अच्छंति होइ जयणा, संवट्टे णगररोधे य ॥ ४८००॥ " गेलण्ण०" [' [‘“एएहिं य०”] गाहा । जरेण होज्ज रोगिओ दुट्ठारुएणं, बाहिं वा वेरज्जं रायदुट्टं ओमं वा, वहिया उवहितेणा वा । एवं अनिग्गयाणं इमा जयणा - तं पुण नगररोहं वा, संवट्टो [वा]होज्ज । संवट्टो जत्थ परचक्कागमणं सोउं जणो पव्वयजलदुग्गादीसु एकट्ठीभूओ । तत्थ संवट्टे इमा गाहा संवट्टम्म उ जयणा, भिक्खे भत्तट्टणाएँ वसहीए । तम्मि भये संपत्ते, अवाउडा एक्कओ ठंति ॥४८०१॥ [ नि० ] ६९१ "संवट्टम्मि उ जयणा०' गाहा । भिक्खे भत्तट्टणा वसही तिन्नि दारा । भिक्खं उग्गमउप्पायणा सुद्धं घेत्तव्वं । जाहे न होज्ज ताहे वइयासु व पल्लीसु व, भिक्खं काउं वसंति संवट्टे । सव्वम्मि रज्जखोभे, तत्थेव य जाणि थंडिले ॥४८०२ ॥ “वइयासु व०” गाहा । " जाणि थंडिल्ले" त्ति जाणि थंडिल्ले ठियाणि तेसु गेहंति । अह ण होज्ज पूवलिय सत्तु ओदणगहणं पडलोवरिं पगासमुहे । सुक्खादीण अलंभे, अजविंता वा वि लक्खेंति ॥४८०३॥ १. असइ नियत्तितऽणाभोग गाढागाढे व निग्गमणं इति सम्भाव्यते ? २. अत्र एकमक्षरं न्यूनं सम्भाव्यते । ३. अत्र गाथार्धं संशोध्यम् ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy