SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ ६८८ विसेसचुण्णि [उग्गहपगयं वइ भित्ति वा । एएसु हत्थं हत्थं, जस्सेते तेसिं उग्गहो सेसं रन्नो । पागारस्स वा पासेणं अद्धं धावंतो चडित्ता तिरियं गम्मइ । जं एयं उग्गहपरिमाणं भणियं एत्थ उच्चारादीणि आयरंति, ठाण निसीयणा-तुअट्टणादीणि वावारयंति, ताहे कुड्डादीणं हत्थस्स जइ अंतो तो गहवइ उग्गहो मनसी कज्जइ, हत्थस्स विहिया राया मणसी कज्जइ, पागारपलिहपंथसीमासु पंथे दंडिओ उग्गहो जाव वसयति राया ताव अडवीए वि दंडिउग्गहो । जत्थ न कोइ वसयति तत्थ देविंदोग्गहो । अणुकुडं उवकुडं, कुड्डसमीवं व होइ एगटुं । एमेव सेसएसु वि, तेसि पमाणं इमं होइ ॥४७९१॥ वति भित्ति कडगकुड्डे, पंते मेराय उग्गहो रयणी । अणुचरियाए अट्ठ उ, चउरो रयणीउ परिहाए ॥४७९२॥ वतिसामिणो वतीतो, हत्थो सेसोग्गहो णरवतिस्स । तस्स तहिं ममकारो, जति वि य णिम्माणि जा भूमी ॥४७९३॥ हत्थं हत्थं मोत्तुं, कुड्डादीणं तु मज्झिमो रण्णो । जत्थ न पूरड हत्थो, मज्झै तिभागो तहिं रण्णो ॥४७९४॥ "अणुकुई०" ["वति०" "वतिसामिणो०" "हत्थं हत्थं०"] गाहा । [ उग्गहपगयं समत्तं]
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy