SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ ६८७ भासगाहा-४७७४-४७९०] तइओ उद्देसो अट्ठावयम्मि सेले, आदिकरो केवली अमियनाणी । सक्कस्स य भरहस्स य, उग्गहपुच्छं परिकहेइ ॥४७८३॥ देविंदरायउग्गह, गहवति सागारिए य साहम्मी । पंचविहम्मि परूवित, णायव्वं जं जहिं कमइ ॥४७८४॥ तं वयणं सोऊणं, देविंदो वंदिऊण तित्थयरं । वितरति अप्पणगे उग्गहम्मि जं साहुपाउग्गं ॥४७८५॥ सोउं तुट्ठो भरहो, लद्धो मए एत्तिओ इमो लाभो । वितरति जं पाउग्गं, केवलकप्पम्मि भरहम्मि ॥४७८६॥ पंचविहम्मि परूविते, स उग्गहो जाणएण घेत्तव्यो । अण्णाणेणोग्गहिए, पायच्छित्तं भवे तिविहं ॥४७८७॥ इक्कड कढिणे मासो, चाउम्मासा य पीढफलएसु । कट्ठ कलिंचे पणगं, छारे तह मल्लगाईसु ॥४७८८॥ "अणवद्विया०" ["सोऊण" "पीलाकरं०" "तं वयणं०" "नाऊण." "अट्ठावयम्मि०" "देविंद०" "तं वयणं०" "सोउं०" "पंचविहम्मि०" "इक्कड०"] सेसाओ गाहाओ कंठाओ। [सुत्तं] से अणुकुड्डेसु वा अणुभित्तीसु वा अणुचरियासु वा अणुफरिहासु वा अणुपंथेसु वा अणुमेरासु वा स च्चेव उग्गहस्स पुव्वाणुण्णवणा चिट्ठइ अहालंदमवि उग्गहे ॥२९॥ "से अणुकुड्डेसु वा” सुत्तं उच्चारेयव्वं । सम्बन्धः जे चेव दोन्निपगता, सागारिय रायउग्गहा होति । तेसिं इह परिमाणं, णिवोग्गहम्मी विसेसेणं ॥४७८९॥ "जे चेव दोन्नि०" गाहा । से त्ति निद्देसे, कस्स ? अणुकुड्डस्स । अनु पश्चाद्भावे । अणुकुड्डे भित्तीसु, चरिया पागारपंथपरिहास । अणुमेरा सीमाए, णायव्वं जं जहिं कमति ॥४७९०॥ [नि०] "अणुकुड्डे०" गाहा । कडगं ति वा कुटुं ति वा एगटुं । मेरं ति वा मीसं ति वा एगटुं।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy