SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ ६८६ विसेसचुण्णि [ उग्गहपगयं सामी अणुण्णविज्जइ, दुमस्स जस्सोग्गहो व्व असहीणे । कूरसुरपरिग्गहिते, दुमम्मि काणिट्टगाण गमो ॥४७७४॥ नेच्छंतेण व अन्ने, ईसालुसुरेण जं अणुण्णायं । तत्थ वि सो च्चेव गमो, सगारिपिंडम्मि मग्गणता ॥४७७५॥ जक्खो च्चिय होइ तरो, बलिमादीगिण्हणे भवे दोसा । सुविणे ओयरिए वा, संखडिकारावणमभिक्खं ॥४७७६॥ "सामी०" [ “नेच्छंतेण०" "जक्खो च्चिय०"] गाहा । [सुत्तं] से वत्थूसु वावडेसु वोगडेसु परपरिग्गहिएसु भिक्खुभावस्स अट्ठाए दोच्चं पि उग्गहे अणुण्णवेयव्वे सिया अहालंदमवि उग्गहे ॥३-२८॥ “से वत्थूसु वावडेसु०" सुत्तं उच्चारेयव्वं । संबंधोसागारिंगी उग्गहमग्गणेयं, से केच्चिरं वाकड मो कहं वा । इदाणि राउग्गहमग्गणा उ, केणं विदिण्णो स कया कहं वा ॥४७७७॥ "सागारिंगी०" गाहा । एस ताव सागारिउग्गहो भणिओ जावइयं कालं अणुण्णविज्जइ "वोगड मो कहं वत्ति (कह) व्याख्यातम् । इदाणि देविंदरायादीणएसु अणवट्ठिया तहिं होंति उग्गहा रायमादिणो चउरो । पासाणम्मि व लेहा, जा तित्थं ताव सक्कस्स ॥४७७८॥ सोऊण भरहराया, सव्विड्डी आगतो जिणसगासं । वंदिय नमंसिया णं, भत्तेण निमंतणं कुणइ ॥४७७९॥ पीलाकरं वताणं, एयं अम्हं न कप्पए घेत्तुं । अणवज्जं णिरुवहयं, भुजंति य साहुणो भिक्खं ॥४७८०॥ तं वयणं सोऊणं, महता दुक्खेण अद्दितो भरहो । समणा अणुग्गहं मे, ण करिति अहो ! अहं चत्तो ॥४७८१॥ नाऊण तस्स भावं, देवेंदो तस्स जाणणट्ठाए । वंदिय नमंसिया णं, पंचविहं उग्गहं पुच्छे ॥४७८२॥
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy