SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ भासगाहा-४७६५-४७७३] तइओ उद्देसो ६८५ भणइ - उवरिल्लभूमियं मोत्तुं वीसत्था अच्छह । ते ठिया । तेसु गएसु जे अन्ने साहुणो एंति ते तत्थ ठायति । सच्चेव (उग्गहस्स) पुव्वाणुवणा । अव्वोकडे इमो दिटुंतो । काणिट्टऽव्वोगडे य रायगिहे । अस्य व्याख्याइड्रित्तणे आसि घरं महल्लं, कालेण तं खीणधणं च जायं । ते उम्मरीयस्स भया कुडीए, दाउं ठिया पासि घरं जईणं ॥४७७०॥ "इड्डित्तणे०" गाहा । एगेणं वाणिएणं रायगिहे काणिट्टियाणि सजालमालाचोप्पालं घरं कारवियं । सो मतो पुत्तो सेढल्लो जाओ। तत्थ उम्मरीयं घिप्पइ । तउम्मरियं अचयंते दाउं एगपासे कुडीए ठिओ तं चण्णेणं घरं संजयाण दिन्नं । तम्मि अव्वावडे अव्वोगडे वा सच्चेव उग्गहस्स पुव्वाणुण्णवणा चिट्ठइ । अस्य व्याख्या - पुव्वट्ठियऽणुण्णवियं, ठायंतऽण्णे वि तत्थ ते य गता । एवं सुण्णमसुण्णे, सो च्चेव य उग्गहो होइ ॥४७७१॥ "पुव्वट्ठिय०" गाहा । दोण्ह वि एगतरे केइ साहू अणुन्नवेत्ता ठिया । तेसिं मासकप्पे वासावासे वा पुन्ने अन्ने साहुणो तत्थ ठाउकामा न पुणो उग्गहं अणुन्नवेति । पुव्वठितेसु चिरगएसु वि जे अन्ने साहू तत्थ ठाउकामा न पुणो उग्गहं अणुन्नवेंति । अहवा अपरपरिग्गहिए सेयं व्याख्या अपरपरिग्गहियं पुण, अपरे अपरे जती जइ उवेंति । अव्वोकडं पि तं चिय, दोन्नि वि अत्था अपरसद्दे ॥४७७२॥ "अपरपरि०" गाहा । “अव्वोगडं पि तं चिय" त्ति सव्वेसिं चेव साहूणं तं सामन्नं । "दोण्णि वि य अत्था अपरसद्दे'' त्ति ण परेहिं वा परिग्गहियं अपरेहिं वा साहूहिं परिग्गहियं भवति । काणिट्टगाउ नाम पाहाणमतीतो पक्किट्टयाओ वा महल्लाओ य । भूयादिपरिग्गहिते, दुमम्मि तमणुण्णवित्तु सज्झायं । एगेण अणुण्णविए, सो च्चेव य उग्गहो सेसे ॥४७७३॥ "भूयादि०" गाहा । रुक्खो जो भूएणं परिग्गहिओ, तस्स वा हेट्ठा घरं । तत्थ सो चेव भूओ अणुन्नवेयव्वो । तत्थ ठियाणं सो चेव सेज्जायरो जं तस्स भूयकूरादि निवेदनं गंतुं सेज्जायरो त्ति काउं परिहरिज्जइ । सेसं कण्ठ्यम् । १. = पाषाणमय्यः पक्वेष्टकाः मलवृ ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy