SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ इओ उद्देस आयरिय गिलाणे गुरुगा, सेहस्सा अकरणम्मि चउलहुगा । परितावण णिप्फण्णं, दुहतो भंगे य मूलं तु ॥४७११॥ 'आयरिय० " गाहा । अस्य व्याख्या भासगाहा - ४७०५-४७१६ ] 44 ६७५ संथरमाणे पच्छा, जायं गहिते व पच्छ गेलणं । अपव्वइए पव्वइए, संघाडेगे व वयमाणे ॥४७१२॥ नागाढं पउणिस्सइ, अचिरेणं तं च जायमागाढं । सेहं वट्टावेडं, ण तरंति गिलाणकिच्चं च ॥४७१३॥ अपडिच्छणेतरेसिं, जं सेहवियावडा उ पावंति । तं चेव पुव्वभणियं, परितावण सेहभंगाइ ॥४७१४॥ "संथरमाणे० " [ "नागाढं० " अपडिच्छणे० " ] गाहाओ तिण्णि । न आगाढे गेलन्नं होज्ज । ते य संथरंति समत्था सेहं पि वट्टावेउं आयरियाण वि काउं । अह पच्छा आगाढं गेलन्नं जायं तत्थ उव्वत्तणादीसु वावडा न पहुप्पंति अन्नेसिं भिक्खं [अ] हिंडंताणं पज्जत्तं आणेउं, एवं असंथरणं जायं । ताहे सेहो छहि पगारेहि पयट्टेयव्वो, एवं असढा पयट्टंता लभंति जेसिं सगासे पयट्टिज्जइ । जइ ते पडिच्छंति चउलहुगा जं च सो असारविज्जंतो । पडिभज्जेज्ज मूलं । जं च गिलाणस्स अकीरमाणे परितावणादि अह मरइ मूलं । आयरियस्स वा अकीरमाणो । अहवा पुव्वगहिए सेहे गिलाणे जाव' तत्थ वि तहेव । 11 संखडिए वा अट्ठा, अमुंडियं मुंडियं व पेसंती | वयमाणे एग संघाडए य छप्पेऍ न लभंति ॥ ४७१५॥ "संखडिए०" गाहा । अस्य व्याख्या होहिंति णवग्गाई, आवाह विवाह पव्वयमहादी । सेहस्स य सागरियं, विद्दाहिति मा व पेसिंति ॥४७१६॥ "होहिंति०" गाहा । सेहो केसिं चि उवट्ठिओ । तत्थ संघाडाओ आसन्नाओ सेहस्स य तत्थ सागारियं । ताहे ते चिंतेंति - 'जइ अन्नत्थ वच्चामो तो संखडीणं फिट्टामो' । अहवा चिंतेंति ‘एस सेहो जइ एत्थ अच्छइ तो विद्दाइ, संखडीसु भोयणे गिद्धो । जइ वच्चामो संखडीणं फिट्टामो । तम्हा अन्नं गच्छं पेसामो ।' एत्थ वि तहेव छहिं पगारेहिं पेसेंति । तेसिं तो । १. गिलाणो जाओ अ इ । २. सो इति भाव्यम् मलवृ ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy