SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ ६७६ संगारदिन्न त्ति दारं । विसेस गिहियाणं संगारो, संगारं संजते करेमाणे । अणुमोयति सो हिंसं, पव्वावितो जेण तस्सेव ॥४७१७॥ “गिहियाणं०” गाहा । कस्सइ सेहो उवट्ठिओ, तत्थ न वट्टइ संगारो काउं अमुगकालं अहं तुमं पव्वावेहामि । को दोसो ? उच्यते विप्परिणमइ सयं वा, परऔं ओसणअण अण्णतित्थी वा । मोत्तुं वासावासं, ण होइ संगारतो इहरा ॥ ४७१८॥ [ उग्गहपगयं " विप्परिणमइ० " गाहा । कण्ठ्या । " परितो" त्ति परेण वा विप्परिणामिज्जेज्ज । अहवा पासत्थादीणं मज्झे निक्खमइ । सो पुण खेत्तलुद्धो न तरइ मोत्तुं । संगारे कए जो पव्वावेइ तस्स सो । गिहिया करेंति संगारं इमेहिं कारणेहिं - संखडि सण्णाया वा, खित्तं मोत्तव्वयं व मा होज्जा । एएहि कारणेहिं, संगार करेंते चउगुरुगा ॥ ४७१९॥ रिण वाहिं मोक्खेडं, कुडुंबवित्तिं वऽतिच्छिते गिहे । एमादि अणाउत्ते, करिंति गिहिणो उ संगारं ॥ ४७२० ॥ "संखडि० " [" रिण वाहिं० " ] गाहा । अगविट्ठो मिति अहं, लब्भति असढेहिं विप्परिणतो वि । चोयंतऽप्पार्हेति व ते वि य णं अन्तरा गंतुं ॥४७२१॥ " " अगविट्ठो मित्ति० " गाहा । कण्ठ्या । एवं खलु अच्छिन्ने, छिन्ने वेला तहेव दिवसेहिं । वेला पुण्णमपुण्णे, वाघाए होइ चउभंगो || ४७२२॥ " एवं खलु अच्छिन्ने० " गाहा । सो संगारो दुविहो - छिन्नो अछिन्नोय । छिन्नं खेत्तओ कालओ य । खेत्ततो गामवणसंडमादीसु, कालओ मासेहिं दिवसेहिं वेलाए य, एत्थं पुण संगार (रे) चउव्विहो वाघाओ होज्ज तस्स वाघाओ न गिहत्थस्स । गिहत्थस्स वाघाओ न संजतस्स । [दोह वि वाघाओ ।] दोण्ह वि अवाघाओ । तत्थ संजयवाघाए इमं -
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy