SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ ६७४ विसेसचुण्णि [ उग्गहपगयं संपट्ठिओ तस्स सो। परिणमइ अंतरा अंतरा य भावो णियत्तति ततो से । खित्तम्मि खेत्तियस्सा, बाहिं तु परिणतो तस्स ॥४७०५॥ "परिणमइ अंतरा०" गाहा । कण्ठ्या । अतिच्छिते दारं गयं । इदाणिं दुविधा मग्गणा । सीसे एगविधाय पडिच्छए त्ति दारं । तत्थ एगविहाए पडिच्छए ताव भणइ माया पिया व भाता, भगिणी पुत्तो तहेव धूता य । छप्पेते नालबद्धा, सेसे पभवंति आयरिया ॥४७०६॥ "माया पिया०" गाहा । एए जइ पडिच्छयं अभिधारेंति तो पडिच्छयस्स, अह आयरियं अभिधारेंति आयरियस्सेव । एयस्सेव वक्खाणगाहा माउम्माया य पिया, भाया भगिणी य एव पिउणो वि । भातादिपुत्त धूता, सोलसगं छच्च बावीसं ॥४७०७॥ बावीस लभति एए, पडिच्छओ जति य तमभिधारंती । अभिधारमणभिधारे, णायमणातेतरे ण लभे ॥४७०८॥ नायगमणायगा पुण, सीसे अभिधारमणभिधारे य । दोक्खर खरदिटुंता, सव्वे वि भवंति आयरिए ॥४७०९॥ पुव्वुप्पन्नगिलाणे, असंथरंते य चउगुरू छण्णं । वयमाण एगें संघाडए य छप्पेते न लभंति ॥४७१०॥ "माउम्माया०" ["बावीस०" "नायग०" "पुव्वुप्पन्न०"] । एगत्थ गच्छो ठिओ, तेसिं गिलाणो जाओ, तत्थ साहुणो वावडा गिलाणकिच्चे ण प्पहुच्चंति । सव्वे भिक्खं हिंडिउं, ताहे न संथरंति । एवं पुव्वुप्पन्ने गिलाणे असंथरंताणं सेहो उवट्ठिओ सो पडिसेहेयव्वो - न वट्टइ गिलाणे तेसिं पव्वावेउं । जइ पव्वावेंति चउगुरुगा । "वयमाणे" पच्छद्धं । अह लोभदोसेणं इमेहिं छहिं पगारेहिं पेसेंति, मुंडेत्ता संघाडएणं अप्पबिइयं एगाणियं एए तिण्णि, अमुंडियं पि एतेहिं चेव तिहिं पगारेहिं एए छप्पकारा । एवं पेसंता ण लब्भंति जेसि सकासं पेसेंति तेसिं सो । १. नास्ति इ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy