SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ ६७० विसेसचुण्णि [ उग्गहपगयं अव्वाहते पुणो दाति, जावज्जीवपरादिए । तद्दिण बीयदिणे सग्गामियरे य बारसहा ॥४६८३॥ "तरुणे०" [ “पुरिसित्थि०" "अव्वाहते."] उज्जू अणुज्जू लक्खणं वक्तुकामो इदमाह - जाणंतमजाणंते, णेड़ व पेसेड़ वा अमाइल्लो । सो चेव उज्जुओ खलु, अणुज्जुतो जो ण अप्पेति ॥४६८४॥ "जाणंत०" गाहा । कण्ठ्या । एए पुण जाणंतग अयाणंतग वायाहड वत्थव्वगा य। अणुज्जूहेहिं पव्वाविया कहं पच्छा जाणिया होज्ज ? शहाणाणुज्झाणादीसु जत्थ मिलिया तत्थ दिट्ठा । तेहिं खेत्तिएहिं पुच्छितया - 'तुब्भे किध पव्वइया ?' ताहे भणंति - तुब्भ च्चिय णीसाए, मि आगतो दिक्खितो बला णेहिं । अम्हे किमपव्वइया, पुट्ठा व ण ते परिकहेंसु ॥४६८५॥ "तुब्भं च्चिय०" गाहा । अम्हेहिं पुच्छिया - कहिं गय त्ति । ताहे भणियं तेहिं - अम्हे किन्न होमु पव्वइया तो ते मग्गह ?' । अहवा न अक्खायं तेहिं कहिं गय त्ति ? एवं जाणंतगा। जे ते अयाणंतगा तेसि इमा जाणणा, गाहा - वायाहडो तु पुट्ठो, भणाइ अमुगदिण अमुगकालम्मि । एतेहिं दिक्खितोऽहं, तुम्हे वि सुणामि तत्थाऽऽसी ॥४६८६॥ "वायाहडो०" गाहा । 'पव्वइएण मया सुयं, न (जं) तुब्भे वि तत्थ खेत्ते अच्छियाइया'। एमेव य जसकित्तिं, जाणंतो जो य तं ण जाणाति । तस्स वि तहेव पुच्छा, पावयणी वा जदा जातो ॥४६८७॥ "एमेव०" गाहा । जहा वायाहडो अहवा जया बहुस्सुओ जाओ तदा अप्पणो चेव जाणइ । एवं सच्चित्ते मग्गणा । एमेव य अच्चित्ते, दुविहे उवधिम्मि मीसते चेव । पुच्छा अपुव्वमुवहिं, दट्टण अणुज्जु भूयाणं ॥४६८८॥ "एमेव य अच्चित्ते०" गाहा । कण्ठ्या ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy