SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ भासगाहा-४६७१-४६८२] तइओ उद्देसो ६६९ चरित्तावरणिज्जाणं कम्माणं उदओ ण' तम्हा मा पमादेहि । मा पुणो उप्पज्जिस्संति । तत्थ वि तहेव पत्थवणे नवगा य भवंति । एवं पढमबिइयदिवसेसु कप्पो वि दिज्जइ । एष सर्वत्र कल्पशब्दो मंतव्यः । इदाणिं वत्थव्वे वायाहडे वि य-(४६६०) वाताहडे वि णवगा, तहेव जाणाविए य इयरे य । एमेव य वत्थव्वे, णवगाण गमो अजाणते ॥४६७७॥ "वाताहडे०" गाहा । "इयरे''त्ति जाणंतगा वत्थव्वा जाणंतगा अजाणंतगा य । अजाणंतगा य, वायाहडा वि जाणंतगा अजाणंतगा य । एएसि पि तहेव चत्तारि नवगा भवंति । जाणाविए वि चत्तारि चेव नवगा । जे ते वत्थव्वया हडाणं जाणंते ते खेत्तियाणं जसोकित्ति जाणंति । जे अयाणंतगा ते आगंतुगसाहुहिं जाणावेयव्वा जहा-न तुमं अम्ह आभवसि । तत्थ वायाहडवत्थव्वयाणं अजाणंतगा जे जसोकित्तिं पि न जाणंति ते इमेहिं पगारेहिं होज्ज । वत्थव्वे वायाहड, सेवग परतित्थि वणिय सेहे य । सव्वे ते उज्जुगो अप्पिणाइ मेलाइ वा जत्थ ॥४६७८॥ माइल्ले बारसगं, जाणग जाणाविए य चत्तारि । वत्थव्वे वायाहड, ण लभति चउरो अणुग्घाया ॥४६७९॥ सत्तरत्तं तवो होती, ततो छेदो पहावई। छेदेण छिण्णपरियाए, तओ मूलं तओ दुगं ॥४६८०॥ "वत्थव्वे०" ["माइल्ले०" "सत्तरत्तं०"] रायकुलसेवगा परतित्थिया वाणियगा य एए असामाणियत्तणेण ण याणंति - एते सेहा उवट्ठिया होज्ज । एएसु उज्जू अणुज्जुए दारं (४६६०) भवति जो उज्जू सो पेसेइ । अणुज्जू सो बारस वि जहुद्दिढे न पेसइ अप्पणा गेण्हइ तस्स चउगुरुगा । कहं पुण बारसह ? । तरुणे मज्झिम थेरे, तद्दिण बितिए य छक्कगं इक्कं । एमेव परग्गामे, छक्कं एमेव इत्थीसु ॥४६८१॥ पुरिसित्थिगाण एते, दो बारसगा उ मुंडिए होंति । एमेव य ससिहम्मि य, जाणग जाणाविए भयणा ॥४६८२॥ १. अनुदयो वर्तते मलवृ ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy