SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ ६६६ विसेस गाहा । कण्ठ्या । वायाहडो वि एवं, पंचविहो होइ आणुपुव्वीए । एएसिं सेहाणं, पत्तेयं मग्गणा इणमो ॥ ४६५८॥ “वायाहडो०” गाहा । कण्ठ्या । एएसु पंचविहेसु इमा मग्गणा । अव्वाघाए पुणो दाई, जावज्जीव पराजिए । पढम बिइयदिवसेसुं, कहं कप्पो उ जाणते ॥ ४६५९॥ जाणावि कहं कप्पो, वत्थव्वे वाताहडे ति य । उज्जू अज्जु या वि, कहं कप्पोऽभिधारणे ॥४६६०॥ एगग्गा अतिच्छंते, कहं कप्पो विहिज्जते । दुविहा मग्गणा सीसे, एगविहा य पडिच्छए ॥४६६१॥ "चउथो पुण० "" 17 पडिसेहियवच्चंते, कहं कप्पो विहिज्जइ । संगारदिण्णते यावि, कहं कप्पो विहिज्जइ ॥ ४६६२॥ ‘अव्वाघाए०” [“जाणाविए० " "एगग्गामे० " 'पडिसेहियवच्चंते ० " ] दारगाहातो चत्तारि पाहुडिया । 44 [ उग्गहपगयं चत्तारि नवग जाणंतगम्मि जाणाविए व चत्तारि । अभिधारणम्म एए, खित्तम्मि विपरिणया वा वि ॥४६६३॥ चत्तारि नवगा० गाहा । " अभिधारणम्मि एए खित्तम्मि" जे ते जाणंत अजाणंतगाणं चत्तारि भंगा तेसु एक्कमेक्कम्मि चत्तारि नवगा भवंति | जाणाविए वि चत्तारि नवगा। जाणाविया नाम आगंतुकसाहूहिं जाणाविओ - तुमं न अम्हं आभवसि । अपिशब्दात् अयाणंतए वि चत्तारि नवगा भवंति । अभिधारण' । एए खेत्तं विप्परिणयंति वक्ष्यति । तत्थ अव्वाघाते त्ति दारं । खेत्तिएसु निग्गएसु जो सो रूवं सद्दं वा जाणंतस्स उ पढमभंगिगो सो आगओ पव्वयामि त्ति, जाव ते पच्छा आगए पासइ । " पियमप्पियं से भावं, दट्टु पुच्छित्तु तस्स साहंति । कत्थ गता ते भगवं, पुट्ठा व भांति किं तेहिं ॥४६६४॥ १. अभिधारणं = [ मनसिकरणम् ] इति भाव्यम् (मलवृ) ? |
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy