SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ भासगाहा-४६५०-४६५७] तइओ उद्देसो ६६५ वासारत्ते बहुएणं च दुकालेणं बहुसो लोगो उवसमइ । ते य निग्गया । अन्ने य विहरंता तमेव खेत्तं गया । खित्तोग्गहप्पमाणं, तद्दिवसं केति केतऽहोरत्तं । जं वेल निग्गयाणं, तं वेलं अण्णदिवसम्मि ॥४६५३॥ "खेत्तोग्गह०" गाहा । केइ भणंति - एगदिवसं, जे निद्दिवसं निग्गया। केइ भणंतिअहोरत्तं । दो वि एते अणादेसा । जाए वेलाए निग्गया ताए चेव वेलाए बितियदिवसे परेणं वोच्छिज्जइ । एवं कालओ खेत्तओ सव्वओसमंता सकोसं जोयणं उग्गहो । खेत्तम्मि य वसहीय य, उग्गहों तहिं सेहमग्गणा होइ। ते वि य पुरिसा दुविहा, रूवं जाणं अजाणं च ॥४६५४॥ "खेत्तम्मि य०" गाहा । खेत्तग्गहणेणं जम्मि खेत्ते उग्गहो भवति । "वसहि''त्ति इंदक्खीलमणोग्गहो । तत्थ वसहीए मग्गणा सेहाणं । इमेसु विभागेसु चउसु । ते वि य पुरिसा दुविहा - रूवं जाणंतगा य अद्धाणंतगा (अजाणंतगा) य । दोहि वि प्रकारेहिं चत्तारि भंगा भवंति। एएसिं परूवणानिमित्तं इदमुच्यते - जाणंतमजाणंता, चउव्विहा तत्थ होंति जाणंता । उभयं रूवं सद, चउत्थओ होइ जसकित्तिं ॥४६५५॥ "जाणंत०" गाहा । एगे सद्देण वि रूवेण वि जाणइ, सद्देण (वि) सरेण जाणइ १। एगो सद्देण जाणइ न पुण रूवं जाणइ न पुण सदं ३ चउत्थो जस कित्तिं जाणइ (एक) ४। एएसि परूवणानिमित्तं द्वितीयभंगमादि कृत्वा इदमास्थीयते - उच्चार-चेइगातिसु, पासति रूवं विणिग्गयस्सेगो । रत्तिं उविंत णितो, कासगमादी सुणति सदं ॥४६५६॥ "उच्चार०" गाहापुव्वद्धं । न पुण स्वरेण जाणीते बितियभंगे रत्तिं एंतो करिस्सगादी३ सबं साहूणं सुणंति पढंतियाणं, न पुण रूवं । चउथो पुण जसकित्तिं, सुणेइ सग्गाम-वसभवासी वा । उभयं रूवं सदं, कित्तिं च ण जाणते चरिमो ॥४६५७॥ १. जम्मि दिवसे इति भाव्यम् ? । २. एगो रूवेण जाणइ न पुण सई २। एगो सद्देण जाणइ न पुण रूवं । इति भाव्यम् ? । ३. कर्षकादिः मलवृ ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy