SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ ६६४ [ उग्गहपगयं विसेसचुण्णि [उग्गहपगयं] [सुत्तं] जद्दिवसं समणा निग्गंथा सिज्जासंथारयं विप्पजहंति तद्दिवसं अवरे समणा निग्गंथा हव्वमागच्छेज्जा सच्चेव उग्गहस्स पुव्वाणुण्णवणा चिठ्ठइ अहालंदमवि उग्गहे ॥३-२५॥ "जद्दिवसं समणा निग्गंथा सेज्जासंथारयं विप्पजहंति तद्दिवसं जाव अहालंदमपि उग्गहे." सम्बन्धःउग्गह एव उ पगतो, सागारिय उग्गहाउ साहम्मी । रहितं व होइ खित्तं, केवतिकालेस संबंधो ॥४६५०॥ "उग्गह एव०" गाहा । जद्दिवसमिति मासकप्पे पुन्ने वासावासे वासेज्जा गहणेण उडुबद्धं गहियं संथारगहणेणं वासावासो गहिओ । अधवा संथारग्गहणेणं दो वि गहिया। जम्हा उडुबद्धे कारणजाए वि संथारओ घेप्पइ । “सच्चेव" त्ति ते जद्दिवसं अन्ने समणा एंति ते खेत्तोवसंपन्नया । जे निग्गया तेसिं चेव खेत्तेणं न केवलं तद्दिवसं अन्नं पि दिवसं अहालंदं मज्झिमयं गहियं । एत्थ जं सच्चित्तं वा अचित्तं वा मीसयं वा तं पुराणगयाणं आगमिया जइ गेहंति पच्छित्तं, एस सुत्तत्थो । निज्जुत्ती वित्थारेइ । एत्थ पुण अहीयारो सचित्ते किह पुण ते पच्चयंति तेसि उब्भावो भाणियव्वो । सुत्तत्थ तदुभयविसारए य खमए य धम्मकहि वाई । कालदुअम्मि वसंते, उवसंतो स अण्णगामजणो ॥४६५१॥ [नि०] "सुत्तत्थ०" गाहा । खमणेहिं य चउत्थछट्टअट्ठमादीहिं धम्मकहीहि वादीहि य काल दुए उडुबद्धे वासावासे वा उवसंतो सो गामो अन्ने य गामा जे सकासे । नीरोगेण सिवेण य, वासावासासु णिग्गया साहू । अण्णे वि य विहरंता, तं चेव य आगया खित्तं ॥४६५२॥ "नीरोगेण०" गाहा । ते साहू एवं वसित्ता दुविहस्स कालस्स अनंतरं निरोगेण य सिवेण य अप्पणो कालेण निग्गया, एत्थ पुण वासारत्तिनिग्गया अहिकया । किं निमित्तं ?
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy