SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ ६६७ भासगाहा-४६५८-४६७०] तइओ उद्देसो पव्वइहं ति य भणिते, अमुगत्थ गया वयं ति दिक्खेउं । तेसि समीवं णेमो, न य वाहणते तयं सो य ॥४६६५॥ "पियमप्पियं०" ["पव्वइहं ति०"] गाहा । तं परिहसियमणं दीणमणं वा दटुं ते साहवो वा पुच्छंति - किं परिहसिओ सि किं वा चिंतापरो ? सो भणइ - ते साहुणो न पेक्खामि कहिं गया ? ताहिं तेहिं भणियव्वं - किं तेहिं ? पव्वतीहामि तेसिं सगासे । एवं तेण वुत्तेहिं भाणियव्वं - अमुगत्थ ते गया अम्हे ते दिक्खेत्ता । तेसिं सकासं नेमो । एवं होतु त्ति अब्भुवगच्छति जम्हा तम्हा अव्वाहओ भण्णइ । ताहे सो पव्वईओ । संघाडग एगेणं, पंथुवएसे व मुंडिए तिण्णि । इइ तरुण मज्झ थेरे, एक्कक्के तिन्नि नव एते ॥४६६६॥ पढमदिणे सग्गामे, एगो णवगो बितिज्जए बितिओ । एमेव परग्गामे, पढमे बितिए य बे णवगा ॥४६६७॥ "संघाडग एगेणं०" ["पढमदिणे०"] गाहा । सो तेहिं संघाडयस्स हत्थे पयट्टेयव्वो । अह पहुच्चंता एगस्स हत्थे य पयर्टेति, असइ एगाणियं पि पयर्द्धति, पंथं से उवदिसंति । एए तरुणस्स तिन्नि पगारा, मज्झिमस्स वि तिन्नि, थेरस्स वि तिण्णि । एए नव भवंति । मुंडियस्स एक्को णवगो । पढमदिवसे, [एमेव] बिइओ नवगो । एते सग्गामे दो नवगा। परग्गामे वि एते दो नवगा । एते चत्तारि नवगा, मुंडियस्स पयट्टिज्जमाणस्स चत्तारि नवगा । जइ पुण अप्पणा गेण्हंति चउगुरुगा ण य लभंति। एमेव अमुंडियस्स वि, चउरो णवगा हवंति कायव्वा । एमेव य इत्थीण वि, णवगाण चउक्कगा दुण्णि ॥४६६८॥ "एमेव" गाहा । अमुंडिए वि संघाडगअप्पबिइए एगाणिए वा चत्तारि नवगा भवंति । एतेसु पुरिसेसु । इत्थीसु वि एते चेव चत्तारि नवगा । स्यान्मतिः - किं कारणं अमुंडियं पेसवेंति ? अत इदमुच्यते - सागारियसंकाए, णिच्छति घिच्छंति वा सयं मा मे । ते व अदटुं पुणरवि, पच्चेहममुंडितो एवं ॥४६६९॥ "सागारिय०" गाहा । कण्ठ्या । एस पढमभंगो गओ । इदाणिं बिइयं तइयं च भंगं वक्खाणेइएसेव य णवगकमो, सई रूवं व होइ जाणंते । जो पुण कित्तिं जाणति, ण ते वयं सिस्सते तस्स ॥४६७०॥
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy