SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ ६३४ विसेसचुण्णि [किइकम्मपगयं "अणाढियं०" ["मच्छुव्वत्तं०" "तेणियं०" "दिट्ठमदिटुं०" "मूयं च०" "आयकरणं०" "पविद्ध०" "परिपिंडिए०" "उवगरणे०" "उटुिंत०" "अप्प०" "भयति०" "नानाइ०" "आयरतरेणं०" "हाउं०" "आहारस्स०" "न वि०" "वीसंभ०" "गणि०""अंतरितो०""करमिव०""आलिट्ठ०" "दाऊण०""उच्च०" "थद्धे०" "आयरिय०" "जा दु०"] गाहाओ वक्खाणसिद्धाओ । “दव्वओ भइउ' त्ति वाएण से पडिग्गहिया टोला-तिड्डा “अणेगथद्धाणि" त्ति बहुविहा अप्पत्तियस्स ठाणा । "दुचरिमो०" त्ति । जाव दोण्णि जणा अवसिट्ठा आचिन्नं गुरुस्स अन्नेसिं च दोहं । धिइ संघयणादीणं, मेराहाणिं च जाणिउं थेरा । सेह अगीतट्ठा वि य, ठवणा आइण्णकप्पस्स ॥४४९८॥ असढेण समाइण्णं, जं कत्थई कारणे असावज्जं । ण णिवारियमण्णेहि य, बहुमणुमयमेतमाइण्णं ॥४४९९॥ वियडण पच्चक्खाणे, सुए य रादीणिगा वि हु करिति । मज्झिल्ले न करिती, सो चेव करेइ तेसिं तु ॥४५००॥ थुइमंगलम्मि गणिणा, उच्चारिते सेसगा थुती बेंति । पम्ह?मेरसार, विणयो य ण फेडितो एवं ॥४५०१॥ "धिइ०" ["धिइ०" "असढेण." "वियडण०" "थुइमंगलम्मि०"] गाहा । पक्खियाईसु जइ आयरिओ ओमो तहा वि सो चेव तिन्नि थुइओ ने(दे)इ देवसियराइएसु वि, जया आयरिएण आढत्तं थुइमंगलं, ताहे सेसगा आढवेति । किं कारणं ? अविणओ । पढमं आरंभंतस्स किंचि सामायारी काइ विस्सरिया तं संभरित्ता भण्णिहिंति । इहरा रोलेणं ण संभरिज्जा । अन्नेसिं गच्छाणं, उवसंपन्नाण वंदणं तहियं । बहुमाण तस्स वयणं, ओमे वाऽऽलोयणा भणिया ॥४५०२॥ "अन्नेसिं०" गाहा । जे अन्नगच्छेल्लया आयरिया राइणियतरा सुत्तत्थनिमित्तं ओमराइणियं उवसंपन्ना ते वि वंदणयं आलोयण पच्चक्खाणं जस्सेव उवसंपन्ना तस्सेव करेंति बहुमाणं च करेंति तस्स आणाए चिटुंति । कस्स पुण किइकम्मं कायव्वं ? उच्यते सेढीठाणठियाणं, कितिकम्मं बाहिराण भयितव्वं । सुत्तऽत्थ जाणएणं, कायव्वं आणुपुव्वीए ॥४५०३॥ १. अणेगउट्ठाणो इति भाव्यम् ? ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy