SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ भासगाहा-४४२९-४४४३] तइओ उद्देसो ६२५ इदाणिं गच्छे भण्णति–जेहिं कारणेहिं न अब्भुट्टेति वसभादी मज्झत्थ पोरिसीए, लेवे पडिलेह आइयण धम्मे । पयल गिलाणे तह उत्तमिट्ठ सव्वेसि उट्ठाणं ॥४४३७॥ "मज्झत्थ०" गाहा । आयरियं पासित्ता एतं गच्छल्लाण अब्भुढेति मज्झत्था अच्छंति तं चेव पच्छित्तं । अहवा पोरिसिं करेंता ण अब्भुटुंति तं चेव पच्छित्तं । एवं लेवं देंता, पडिलेहणियं करेंता, आयरियंता, भुंजंता, धम्मं कहेंता, पयलाएंता गिलाणेणं सइ सामत्थे उत्तिमट्ठपडिवण्णेण वि जहासत्तीए एवं पाहुणगस्स वि । एवं उवस्सए भणियं अन्नत्थ घरे रत्थादीसु वा जत्थ दीसइ तत्थ इमो विही - दूरागतमुटुंडे, अभिनिग्गंतुं नमंति णं सव्वे । दंडगहणं च मोत्तुं, दिढे उट्ठाणमन्नत्थ ॥४४३८॥ "दूरागत०" गाहा । कण्ठ्या । अब्भुट्ठाणे इमो गुणोपरपक्खे य सपक्खे, होइ अगम्मत्तणं च उट्ठाणे । सुयपूयणा थिरतं, पभावणा निज्जरा चेव ॥४४३९॥ "परपक्खे य०" गाहा । आह चोयक:-धम्मे ठिओ सव्वपावोवरओ, एवं चेव धम्मस्स मूलं तो किं विणएणं ? अत उच्यते अकारणा नत्थिह कज्जसिद्धी, न याणुवाएण वदेति तण्णा । उवायवं कारणसंपउत्तो, कज्जाणि साहेइ पयत्तवं च ॥४४४०॥ "अकारणा०" वृत्तम् । अकारणात् कारणाऽभावात् कार्याभावः । पदवदिति उवणओधम्मस्स मूलं विनयं वयंति, धम्मो य मूलं खलु सोग्गईए । सा सोग्गई जत्थ अबायहा ऊ, तम्हा निसेव्वो विनयो तदट्ठा ॥४४४१॥ मंगल सद्धाजणणं, विरियायारो न हाविओ चेवं । एएहि कारणेहिं, अतरंत परिण उट्ठाणं ॥४४४२॥ "धम्मस्स मूलं०" ["मंगल०"] वृत्तम् । सेसं कण्ठ्यम् । अहवा इमा आरोवणाचंकमणे पासवणे, वीयारे साहु संजई सन्नी । सन्निणि वाइ अमच्चे, संघे वा रायसहिए वा ॥४४४३॥
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy