SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ ६२६ विसेस पणगं च भिन्नमासो, मासो लहुगो य होइ गुरुगो य । चत्तारि छच्च लहु गुरु, छेदो मूलं तह दुगं च ॥४४४४॥ "चंकमणे० " [ "पणगं०" ] गाहा । आयरिओ चंकमणियं करेइ पासित्ता अन्ने पुणो पुणो न अब्भुट्ठेति पंचराइंदिया । काइयभूमीउ आगयं न अब्भुट्ठेति भिन्नमासो, सन्नाभूमीउ आगए मासलहुं, संभोइएहिं अन्नेहिं संजतेहिं समं आगयं न अब्भुट्ठेति चउलहुगा, संजइहिं समं आगयं :: (चतुर्लघु), सन्नीहिं समं ::: (षड्लघु), असन्नीहिं समं ::: । (षड्गुरु), वादिणा समं छेदो, अमच्चेण समं मूलं, संघेण समं अणवट्ठो, स्न्ना समं पारंचिओ । स्यान्मतिः किं कारणं संजया पुव्वं पच्छा संजईहिं समं चउगुरुगं पच्छित्तं ? उच्यते [ किइकम्मपरायं पूति पूइयं इत्थियाउ पाएण ताओ लहुसत्ता । एएण कारणेणं, पुरिसेसुं इत्थिया पच्छा ||४४४५॥ " पूति० " गाहा । कण्ठ्या । किं कारणं रण्णा सद्धिं पारंचिओ ? उच्यते पाणिद्धा एंति महाणेण समं तू, फातिं दोसो गच्छइ एएसु तणू वि । गज्झं वक्कं होज्ज कहं वा परिभूतो, वेडुज्जं वा कुच्छियवेसम्मि मणूसे ॥४४४६॥ "पाएणिद्धा एंति० " वृत्तम् । आह चोयकः— 44 अवस्सकिरियाजोगे, वट्टंतो साहु पुज्जया । परिफग्गुं तु पासामो, चंकम्मंते वि उट्टणं ॥४४४७॥ 'अवस्स० " सिलोगो । जे अवस्स करणेज्जा जोगा, जहा भिक्खवियारविहारादी गमणयं एएसु वट्टंतस्स आगयस्स जुत्तमब्भुट्ठाणं जं चंकमए तं निरत्थए जोगे वट्टइ । तं पुणरे सुंदरं करेइ । कहं पुण परिफग्गु जम्हा वुत्तं वियाहपण्णत्तीए "जावं च णं से जीवे सदासमितं एयइ० " इत्यादि, तावं च णं से जीवे आरंभे वट्टइ संरंभे वट्टइ० । जाव च णं से जीवे आरंभे वट्टइ० तावं च णं तस्स जीवस्स १. नास्ति अइ । २. मलवृत्तौ - सञ्ज्ञिनः श्रावकाः तैः सममायातमनभ्युत्तिष्ठतः षड्गुरु । असञ्ज्ञिभिः सममायातस्यानभ्युत्थाने षड्लघु । सञ्ज्ञिनीभिरसञ्ज्ञिनीभिश्च स्त्रीभिः सममायातमनभ्युत्तिष्ठतः षड्गुरु । इति प्रायश्चित्तविधिप्रकारो दर्शितः । ३. न इति भाव्यम् ?
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy