SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ ६१४ विसेसचुण्णि [अहाराइणियचेलपडिग्गहपगयं उवरिं कहेसि हिट्ठा, न याणसी वयणं न होइ एवं तु ।। चतुरो गुरुगा पुच्छा, नासेहिसि तं जहा वेज्जो ॥४३६१॥ [नि०] "उवरिं कहेसि०" गाहा । वचनं चान्यमिदं चोयगस्स ।। वयणं न वि गव्वभालिय, एलिसयं कसलेहिं पूजियं । अहवा न वि एत्थ लूसिमो, पगई एस अजाणुए जणे ॥४३६२॥ "वयणं न वि गव्वभालिय०" वृत्तम् । जं भन्नसि वंदित्ता विणएणं पुच्छिए तं गव्वभारियं । तेण ते चउगुरुगा । तुमं विणयहीणो गव्विओ विणयमूलो धम्मो तेण हीणस्स कओ निव्वाणं ? इमो दिटुंतो मूलेण विणा हु केलिसे, तलु पवले य घणे य सोभई । न य मूलविभन्नए घडे, जलमादीणि धलेइ कण्हुई ॥४३६३॥ "मूलेण विणा०" वृत्तं कण्ठ्यम् । एवं तुमं विणयहीणो णाणादीणं असावगो । पुच्छइ त्ति । अत्र खमगो पुच्छइ किं वा मए न नायं, दुविहे गहणम्मि जं जहिं कमती । भन्नइ अभिनवगहणं, सच्चित्तं ते न विन्नायं ॥४३६४॥ "किं वा मए न नायं०" गाहा । तो सो चोयगो भणइ - सच्चित्तस्स अभिनवगहणं ण नायं । अट्ठारस पुरिसेसुं, वीसं इत्थीसु दस नपुंसेसु । पव्वावणा अणरिहा, अनला एएत्तिया वुत्ता ॥४३६५॥ अडयालीसं एते, वज्जित्ता सेसगाण तिण्हं पि । अभिनवगहणं एयं, सच्चित्तं ते न विन्नायं ॥४३६६॥ "अट्ठारस०" ["अडयालीसं०"] गाहाद्वयम् । एवं तुमं अयाणंतो पण्णवेंतोऽयं अन्ने वि नासिहिसि जहा सो वेज्जपुत्तो । पूर्वाह्न वमनं वद्याद् अपराह्ने च विशोषणम् । वातिकेष्वपि रोगेषु, पथ्यमेव विशोषणम् ॥ एत्थ मए ण अब्भुवगयं । [अहाराइणियचेलपडिग्गहपगयं समत्तं]
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy