SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ भासगाहा-४३४६-४३६०] तइओ उद्देसो ६१३ उवग्गहिउवहिगहणं च । पुराणोवहिगहणस्स वि एमेव । तत्थ अभिनवगहणे दुविहस्स वि उवहिस्स इमा विभासागाहा जायण निमंतणुवस्सय, परियावण्णं परिट्ठविय नटुं । पम्हुट्ठ पडिय गहियं, अभिनवगहणं अणेगविहं ॥४३५५॥ "जायण निमंतणु०" गाहा । जायणा वत्थस्स निमंतणा वत्थस्स य इमा गाहा - जो चेव गमो हेट्टा, उस्सग्गाईसु वण्णिओ गहणे । दुविहोवहिम्मि सो च्चिय, कास त्ति य किं ति कीस त्ति ॥४३५६॥ "जो चेव गमो हेट्ठा०" गाहा । जहा हेट्ठा पेढियाए (गा० ६२२-२४) तहा भाणियव्वं । इदाणिं पुराणोवही गहणं दुविहं = उवट्ठावणाए गहणं तह य उवट्ठावए गहणं । तत्थ जं उवट्ठावणाए गहणं तं सेहस्स उवट्ठाविज्जंतस्स । गहणविही कोप्परपट्टगगहणं, वामकराणामियाएँ मुहपोत्ती । रयहरण हत्थिदंतुन्नएहिँ हत्थे वट्ठाणं ॥४३५७॥ "कोप्पर०" गाहा । पंचहिं उवकरणेहिं उवट्ठाविज्जइ । तं रयहरणेणं चोलपट्टेण मुहपोत्तियाए । दोहिं य णिसज्जाहिं एयं उवट्ठावणाए गहणं । उवट्ठावियस्स गहणे इमा गाहा उवठावियस्स गहणं, अहभावे चेव तह य परिभोगे ।। एक्केक्कं पायादी, नेयव्वं आणुपुव्वीए ॥४३५८॥ "उवठावियस्स गहणं०" उवट्ठावियस्स गहणं दुविहं - अहाभावगहणं परिभोगगहणं च । “एक्केकं पादादी" अस्य व्याख्या - पादस्स दुविहगहणं-अहाभावगहणं परिभोगगहणं च। एवं चोद्दसविहस्स वि उवहिस्स । तत्थ अहाभावो जं अच्छइ ठवियं वा गहियं वा परिभोगगहणं । जं जाए वेलाए परिभुज्जइ तं परिभोगगहणं । एतदेवार्थम् - पडिसामियं तु अच्छइ, पायाई एस होतऽहाभावो । सद्दव्व पाण भिक्खा, निल्लेवण पायपरिभोगो ॥४३५९॥ "पडिसामियं०' गाहा । कण्ठ्या । अहवा इमंपाणदय सीयमत्थुय, पमज्ज चिलिमिलि निसिज्ज कालगते । गेलन्न लज्ज असहू, छेअण सागारिए भोगो ॥४३६०॥ "पाणदय०" गाहा । पाणदयानिमित्तं-मसगाणं जयणा भवतु त्ति पाउणइ, सीएण पाउणइ । सेसं कण्ठ्यम् । एवं खमएण भणिए सो चोयगो भणइ -
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy