SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ ६१२ विसेस दुग्धासे खीरखती, गावी पुस्सइ कुडुंब भरणट्ठा । मोत्तु फलदं च रुक्खं, को मंदफलाफले पोसे ॥४३४६ ॥ "दुग्घासे०" गाहा । कण्ठ्या । सच्चित्तगहणं गयं । इदाणिं मीसयग्गहणं [ अहाराइणियचेलपडिग्गहपगयं एमेव मीसए वी, नेयव्वं होइ आणुपुव्वीए । वोच्चत्थे चउगुरुगा, तत्थ वि आणाइणो दोसा ॥४३४७॥ मीसगगहणं तत्थ उ, विणिवाओ जो संभंड मत्ताणं । अहवा वि मीसयं खलु, उभओपक्खऽच्चओ घोरो ॥४३४८ ॥ सव्वत्थ वि आयरिओ, आयरियाओ पवत्तिणी होइ । तो अभिसेगप्णत्तो, सेसेसु तु इत्थिया पढमं ॥४३४९॥ अन्नस्स वि संदेहं, दट्टु कंपंति जा लयाओ वा । अबलाओ पगइ भयालुगाउ रक्खा अतो इत्थी ॥४३५०॥ जं पुण संभावेमो, भाविणमहियममुकातों वत्थूओ । तत्थुक्कमं पि कुणिमो, छेओदइए वणियभूया ॥४३५१॥ अगणी सरीरतेणे, ओमऽद्धाणे गिलाणमसिवे य । सावयभय रायभए, जहेव आउम्मि गहणं तु ॥४३५२॥ “एमेव मीसए०” [“मीसगगहणं०" "सव्वत्थ वि० ' ," "अगणी० " ] गाहासिद्धं । 11 44 पुण० इदाणिं अच्चित्तं भणइ 44 'अन्नस्स वि० " "जं अच्चित्तस्स उ गहणं, अभिणवगहणं पुराणगहणं च । उवठावणाएँ गहणं, तह य उवट्ठाविए गहणं ॥४३५३॥ ओहे उवग्गहम्मि य, अभिनवगहणं तु होइ अच्चित् । इयरस्स वि होइ दुहा, गहणं तु पुराणउवहिस्स ॥ ४३५४ ॥ 'अचित्तस्स उ गहणं० " [ " ओहे उवग्गहम्मि० " ] गाहा । "ओहे" अचित्तस्स गहणं दुविहं । अभिनवगहणं पुराणगहणं च । अभिनवगहणं दुविहं – उहोवहीगहणं
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy