SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ भासगाहा-४२९०-४२९९] तइओ उद्देसो ६०३ पंचूणे दो मासे, दसदिवसूणे दिवड्डमासं वा । दस पंचऽधियं मासं, पणुवीसदिणे व वीसं वा ॥४२९५॥ पन्नरस दस य पंच व, दिणाणि परिहरिय गेण्ह एगं वा । अहवा एक्केक्कदिणं, अउणट्ठिदिणाई आरब्भ ॥४२९६॥ "पंचणे०" ["पन्नरस०"] गाहाद्वयम् । “एगं व" त्ति अस्य व्याख्यानपदं । अहवा एक्केक्कदिणादि परिहरिय गेण्हति, अहवा एगूणसट्ठादिदिवसा परिहरिय गेण्ह । [सुत्तं]-कप्पति उभयस्स वि दोच्चसमो सरणुद्देस पत्ताई चेलाई पडिग्गाहित्तए। अस्य व्याख्याबिइयम्मि समोसरणे, मासा उक्कोसगा दुवे होति । ओमत्थग परिहाणीय पंच पंचेव य जहणणे ॥४२९७॥ "बिइयम्मि" गाहा । जत्थ मासकप्पं करेंति तत्थेव उवहिं उपाएंति । तओ निग्गया दो मासा परिहरित्ता गेण्हियव्वं आगंतव्वं वा । बिइयपदे सबालवुड्डा उलेउं मच्छिय परिहाणीए तओ निगया दो मासा पभूणा विभासा । अत्र वक्खाणगाहा - अपरिहरंतस्सेते, दोसा ते च्चेव कारणे गहणं । बाल वुड्डाउले गच्छे, असती दस पंच एक्को य ॥४२९८॥ "अपरिहरंतस्सेते०" गाहा । णिक्कारणे दो मासा अपरिहरंतस्स पच्छित्तं । कारणे पुण जयणाए सुद्धो । इमं परखेत्ते वासावासे मासकप्पे य विसेसं भण्णइ - जत्थ सन्नेहिं साहूहिं मासकप्पो वासावासाओ कओ । करणाणुपालयाणं, भगवतों आणं पडिच्छमाणाणं । जो अंतरा उ गेण्हति, तट्ठाणारोवणमदत्तं ॥४२९९॥ "करणाणुपालयाणं०" गाहा । क्रियत इति करणं सामायारी इत्यर्थः । तमन्यपालयंतीति' करणाणुपालया संविग्गा साहू इत्यर्थः । भगवंता तित्थगरा तेषामाज्ञां पडिच्छति, गृण्हन्त्यनुपालयन्तीत्यर्थः । तेहिं जत्थ वासावासो कओ मासकप्पो वा तत्थ दोसु मासेसु गएसु ते गय त्ति काउं जइ पंचसु राइंदिएसु अपुन्नेसु गेण्हति उवहिं । उवहिनिष्पन्नं पच्छित्तं । १. निग्गंथाण वा निग्गंथीण वा - मुच । २. इदं सूत्रं पूर्वमुपन्यस्तमपि अत्र पुनर्व्यस्तम् - सं. । ३. गच्छे पंचग - इति भाव्यम् ? ४. तमनुपालयंतीति इति भाव्यम् ?
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy