SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ ६०४ विसेस [ समोसरणपगयं साहम्मिय तेण य त्ति काउं अणवट्ठो सुत्तादेसेणं एयं अदत्तगहणं । अह निस्संकियं जाणंति, गया अन्नदेसं, गेण्हंता पंचण्ह राइंदियाण आरओ विसुद्धा । अस्य व्याख्यानगाहा उवरिं पंचमपुणे, गहणमदत्तं गत त्ति गेण्हंति । अणपुच्छ दुपुच्छा वा, तं पुण्णे गत त्ति गेण्हंति ॥४३००॥ गोवाल वच्छवाला, कासग आदेस बाल वुड्ढाई । अविधी विही उ सावग, महतर छुवकम्मि लिंगत्था ॥ ४३०१ ॥ “उवरिं पंचमपुण्णे० " गाहा । तं पुन्नं गया अगया वा ते संकिए विहिपुच्छा अविहि पुच्छा अ विहिपुच्छा य भवति । तत्थ अविहिपुच्छा " गोवाल० " गाहा । गोवालादीए पुच्छंति। ते रत्तिं एंति किं ते जाणंति ? विहिपुच्छा महत्तरादि । 44 - तूण पुच्छिऊण य, तेसिं वयणे गवेसणा होति । तेसाऽऽगतेसु सुद्धेसु जत्तियं सेस अग्गहणं ॥ ४३०२॥ "गंतूण ० " गाहा । अस्य व्याख्या उप्पन्नकारणाऽऽगंतु पुच्छिउं तेहि दिण्ण गेण्हंति । तेसाऽऽगयेसु सुद्धेसु जत्तियं सेस अग्गहणं ॥ ४३०३॥ पडिजग्गंति गिलाणं, ओसहहेऊहि अहव कज्जेहिं । एतेहि होंति सुद्धा, अह संखडिमादि तह चेव ॥४३०४॥ - 'उप्पन्नकारणा०” [ "पडिजग्गंति" ] गाहा । उप्पन्नकारणं संसओ निस्संकिए गय त्ति गेण्हइ, अह तेहिं अद्धगहिए आगया होज्ज, जइ भांति - गेण्हह अज्जो ! णत्थि अम्ह पओयणं, तो गेण्हंति । अह तेहि अत्थि पओयणं तो जं गहियं तं दिज्जइ । जइ गेण्हंति सेसं न गेण्हंति । जे ते आगया ते सुद्धा वा होज्ज असुद्धा वा । सुद्धा गिलाणादीहि कारणेहिं चिरेणं आगया । अह संखडिवइयादीहिं अच्छिया ते च्चेव प्रभुणो, ण तु जेसिं संखडिमादीहिं । असुद्धा आगया । तेणभय सावयभया, वासेण नदीय वा वि ( नि ) रुद्धाणं । दायव्वमदेंताणं, चउगुरु तिविहं च णवमं वा ॥ ४३०५ ॥ “तेणभय०” गाहा । कण्ठ्या । तिविहं उवहिणिप्फन्नं नवमं अणवमं अणवटुप्पो वा । परदेसगते णाउं, सयं व सेज्जातरं व पुच्छित्ता । गेहंति असढभावा, पुण्णेसु तु दोसु मासेसु ॥४३०६ ॥
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy