SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ ६०२ विसेसचुण्णि [समोसरणपगयं सखेत्ते परखेत्ते वा, दो मासा परिहरित्तु गेण्हंति । जं कारणं ण निग्गय, तं पि बहिंझोसियं जाणे ॥४२२०॥ "सखेत्ते०" गाहा । सखेत्त नाम जत्थ अप्पणा वासारत्तो कओ । परखेत्त जत्थ सन्नेहि संविग्गेहिं कओ । एएहिं दोहिं वि खेत्तेहिं दो मासे परिहरित्ता गेण्हंति । जत्तिल्लयं च कालं खेत्ताओ ण णिग्गया तं बाहिं निग्गयं चेव गणेयव्वं । जइ मासेण निग्गया एकं मासं परिहरिज्जइ जइ दसदिवसे अच्छिया पन्नासं परिहरंति, अह वीसं अच्छिया चत्तालीसं दिवसा परिहरंति । एवं ताव जत्थ कारणेण दसरायादि अच्छिया तत्थ अणिमंतिए एवं भणियं । इदाणिं पच्छा निमंतेति तत्थ विही भन्नइचिक्खल्ल वास असिवादिएसु जहिं कारणेसु उ ण णिति । दिते पडिसेधेत्ता, गेण्हंति उ दोसु पुण्णेसु ॥४२९१॥ "चिक्खल्ल०" गाहा । एत्थ पुन्नेसु दोसु मासेसु घेत्तव्वं, णत्थि झोसणा । किं पुण कारणा दोमासा परिहरिजंति ? अत उच्यते भावो उ णिग्गतेहिं, वोच्छिज्जइ देंति ताइं अण्णस्स । अत्तट्रेति व ताई, एमेव य कारणमणिते ॥४२९२॥ "भावो उ०" गाहा । एयं निग्गच्छंताण भणियं 'एमेव कारणमणिते' त्ति जत्थ असिवादीहि कारणेहिं ण निग्गच्छंति तहिं पि एमेव गहणं वत्थस्स दोसु मासेसु घेत्तव्वं झोसणा वा । इदाणिं अववाए जयणा भण्णइगच्छे सबालवड़े, असती परिहर दिवड्मासं तु । पणतीसा पणुवीसा, पण्णरस दसेव एक्कं च ॥४२९३॥ "गच्छे०" गाहा । से बाल-वुड्डस्स व्याख्याबालऽसहुवुड्डअतरंतखमगसेहाउलम्मि गच्छम्मि । सीतं अविसहमाणे, गेण्हंति इमाएँ जयणाए ॥४२९४॥ "बालऽसहु०" गाहा । कण्ठ्या । शेषस्य व्याख्या १. अन्नेहिं इति भाव्यम् ? यत्रापरे मलवृ मुच । २. एमेव य मुच । ३. सबाल इति भाव्यम् ?
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy