SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ भासगाहा - ४२५०-४२६० ] अण्णो य दोसो अइरेगगेण्हणे इओ उद्देस अद्धाणणिग्गतादी, परिता वा अहव णट्ठ गहणम्मि । जं च समोसरणम्मि, अगेण्हणे जं च परिभोगो ॥ ४२५६॥ “अद्धाण०” गाहा । पूर्वार्द्धस्य व्याख्या अद्वाण णिग्गयादीणमदेंते होति उवधिनिप्फन्नं । जं ते असणऽरिंग, सेवे देंतऽप्पणा जं च ॥४२५७॥ " अद्धाण णिग्गया० " गाहा । कण्ठ्या । 'पढमम्मि य जे भणियदोसा' 'जं च समोसरणम्मि' अस्य व्याख्या अत्तट्ठा परट्ठा वा, ओसरणे गेण्हमाणे पण्णरस । दाडं परिभोग छप्पति, डउरं उल्ले य गेलण्णं ॥ ४२५८ ॥ " अत्तट्ठा०" पुव्वद्धं । पुव्वं अगहिए अप्पट्ठाए वा अद्धाणणिग्गयादीणं वा अट्ठा पढमसमोसरणे गेण्हइ । आहाकम्मियादीहिं पण्णरसेहिं दोसेहिं लब्भइ । " अगेण्हणे जं च परिभोगो" त्ति अस्य व्याख्या । “दाउं परिभोग" पच्छद्धं । अहवा अद्धाणनिग्गयादीणं दाउं तं चेवेक्कं वाहेइ, तं उल्लं परिभुज्जंतं छप्पडियाओ समुच्छंति । ताओ अन्न-पाणे पडंति तेण डउरं जायइ । उल्लेण य रत्ति पाउएण सुयंतस्स ण जीरइ तेण गेलणं । तम्हा उ गेण्हियव्वं, बितियपदम्मिं जहा ण गेहेज्जा । अद्धाणे गेलन्ने, अहवा वि भवेज्ज असतीए ॥ ४२५९॥ 44 'तम्हा उ० " गाहा । अस्य व्याख्या ५९५ 1 कालेोवइएणं, पाविस्सामंतरेण वाघातो । गेलणे वाऽऽतपरे, दुविधा पुण होति असती उ ॥४२६०॥ "कालेणेवइएणं०" गाहा । ते अद्धाणपडिवण्णा, ते चिंतेंति एवइएण कालेणं पावेस्सामो । तो गहिए उवगरणे एहिति वासावासो । नवरं अंतरा वरिसिओ, सत्थस्स वाघाओ जाओ, जेण किंचि कालं पहे ठिओ सत्थो । सेसं कण्ठ्यम् । दुविहा असई - संतासई असंतासई य । तत्थ संतासई य बहवे ते साहुणो अकप्पिया, अहवा असिवगहिया ते गिहत्था जेसु मग्गियव्वं । असंता असती इमा मग्गिज्जमाणो न लद्धो उवही । एएहिं कारणेहिं अगहिए १. काउं अ इ । २. = जलोदरं मलवृ । -
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy