SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ ५९६ विसेस सुद्धो । तेसिं पुण इमा सामायारी । वासावासे ठायमाणेणं । गहिए व अगहिते वा, अप्पत्ताणं तु होति अतिगमणं । उवही संथारग पादपुंछणादीण गहणट्ठा ॥ ४२६१॥ " गहिए व० गाहा । गहिए वा पुव्वं अगहिए वा वासावासपाउगम्मि उवहिम्मि ‘अप्पत्ताणं' ति अप्राप्तायामेव आसाढपुन्निमाए वासावासजोग्गं खेत्तं अतिगंतूण आगम्येत्यर्थः । ततो वासावासजोग्गो उवही घेत्तव्वो । संथारया, पादपुंछणं रयहरणं । आदिग्गहणेणं डगलादि', एतेण कारणेण अप्पत्ते काले अतियम्मइ । एतदेवार्थम् - काले अपत्ताणं, पत्ता पत्ताण खेत्तओ गहणं । वासाजोगोवधिणो, खेत्तम्मि तु डगलमादिणि ॥ ४२६२॥ "कालेण०" गाहा कण्ठ्या । डगल ससरक्ख कुडमुह, मत्तगतिग लेव पादलेहणिया । संथार पीढ फलगा, णिज्जोगो चेव दुगुणो तु ॥४२६३ ॥ चत्तारि समोसरणे, मासा किं कप्पती ण कप्पति वा । कारणिग पंच रत्ता, सव्वेसिं मल्लगादीणं ॥ ४२६४ ॥ 44 [ समोसरणपगयं " 'डगल०”[" चत्तारि० " ] गाहा । एवं गहिए जे अण्णे चत्तारि मासा तेसु चउसु मासेसु किं कप्पइ ण कप्पइ घेत्तुं ? आयरिया भणंति - उस्सग्गेणं ण कप्पर, कारणे कप्पइ । किं कारणं ? ते खेत्ताणं अलंभे आसाढपुन्निमाए चेव ठिया, तेहिं य उवही ण गहिओ संथारगादी, ताहे जाव पंचरत्तं ताव गेण्हंति, पच्छा पंच दिवसे पज्जोसवणाकप्पं कहेंति, दसमीए पज्जोसमेंति । एएण कारणेण कप्पइ पंचरत्तं । अहवा पंचमीए पत्ता ताहे तहेव पंचरत्तगा व ंति जाव भद्दवयसुद्धं पंचमी तम्मि गहिए वा अवस्स पज्जोसवेयव्वं । एवं पंचरत्ता कारणिया भणिया । तेसिं तत्थ ठिताणं, पडिलेहुच्छुद्धचारणादीसु । लेवाईण अगहणे, लहुगा पुव्विं अगहिते वा ॥४२६५ ॥ "तेसिं तत्थ० गाहा । तेषामिति साधूनां वासावासजोग्गे खेत्ते ठियाणं इमा सामायारी। उच्छद्ध विप्पइन्नं पडिलेहेयव्वं, वासावासुप्पन्नं जेण पओयणं होज्जा, ताणि पुण चारणादीसु पडिलेहिज्जति । किं कारणं पडिलेहिज्जंति ? उच्यते १. पिदलादि अ ब क ड इ । २. पंचमीय एवं एतं दस पंचरत्तगा । अ ब क ड इ । अयं पाठो मुचगत विचूपाठानुसारेण संशोधितः ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy