SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ ५९४ विसेसचुण्णि [समोसरणपगयं "दोण्हं०" गाहा । दोन्हं दोन्हं जणाणं एक्कस्स उवकरणं अइरेगं भवइ अत्तणो दुगुणाणं 'जं च होइ वासासु' त्ति जं च वासासु उवग्गहियं तं च जाणिऊण घेत्तव्वं । अह न गेण्हइ चउलहुगं आणादिणो दोसा । एत्थ दिटुंतं आयरिया करेंति । दव्वोवक्खर जेहादियाण तह खार कडुय भंडाणं । वासारत्त कुडुंबी, अतिरेगं संचयं कुणति ॥४२५०॥ वणिया ण संचरंती, हट्टा ण वहंति कम्मपरिहाणि । गेलण्णाऽऽएसेसु व, किं काहिति अगहिते पुट्वि ? ॥४२५१॥ "दव्वोवक्खर०" ["वणियाण०"] गाहाद्वयं कण्ठ्यम् । तह अन्नतित्थिगा वि य, जो जारिसों तस्स संचयं कुणति । इह पुण छह विराहणा, पढमम्मि य जे भणिय दोसा ॥४२५२॥ रयहरणेणोल्लेणं, पमज्जणे फरुससाल पुढवीए । गामंतरित गलणे, पुढवी उदगं च दुविधं तु ॥४२५३॥ "तह अन्नतित्थिया वि०" ["रयहरणे०"] गाहा । परिब्भट्ठया मट्टिय दंत-कट्ठाणं सरजक्खा छार-मट्टियादीणं । साहूणं पुण अगेण्हणणे छक्कायविराहणा भवइ । कहं पुण? एक्कं रयहरणं संउल्लं ते य कुंभगारसालाए ठिया । तेणं परिगलंतेणं पुढविकायं विराहंति, विभासा । "उदगं च दुविहं व" त्ति भोम्मं अंतरिक्खं च । अहवा अंबीभूए, उदगं पणओ य तावणे अगणी । उल्लंडगबंध तसा, ठाणाइसु केण व पमज्जे ॥४२५४॥ "अहवा अंबीभूए०" गाहा । तम्मि अंबीभूते जो आउक्काओ पडइ सो विद्धंसेइ, मयलेप्पणओ सम्मुर्छति । अह अगणिक्काए तावेइ तो अगणिवहो । गोलगबद्धणं रयहरणेणं पमज्जंतो तसा विराहेइ । अह तेण ण पमज्जति अण्णम्मि अविज्जमाणे ठाणादीणि केण पमज्जतुरे तु ? । एवं ताव रयहरणे । एमेव सेसगम्मि, संजमदोसा उ भिक्खणिज्जोए । चोल निसिज्जा उल्ले, अजीर गेलण्णमायाए ॥४२५५॥ "एमेव०" गाहा । एवं वासत्ताणादीहिं सव्वेहिं उवकरणेहिं विभासा गाहासिद्धं । इमो १. तिण्हं अ ब क ड इ । २. करणगमज्जउ अ इ । कण पमज्जउ ब ड ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy