SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ ॥ निस्सापगयं ॥ [सुत्तं] निग्गंथीए अ गाहावइकुलं पिंडवायपडियाए अणुप्पविट्ठाए चेलटे समुप्पज्जेज्जा, नो से कप्पइ अप्पणो नीसाए चेलं पडिग्गाहित्तए, कप्पइ से पवत्तिणिनीसाए चेलं पडिग्गाहित्तए । नो य से तत्थ पवत्तिणी सामाणा सिया जे से तत्थ सामाणे आयरिए वा उवज्झाए वा पवित्ती वा थेरे वा गणी वा गणधरे वा गणावच्छेइए वा जं चऽन्नं कट्ट पुरतो विहरड़ कप्पड़ से तन्नीसाए चेलं पडिगाहित्तए ॥३-१२॥ “निग्गंथीए य गाहावतिकुलं पिंडवात०" सुत्तं उच्चारतव्वं । सम्बन्धःणियमा सचेल इत्थी, चालिज्जति संजमा विणा तेणं । उग्गहमादीचेलाण गेण्हणे तेण जोगोऽयं ॥४१४८॥ चेलेहि विणा दोसं, णाउं मा ताणि अप्पणा गेण्हे । तत्थ वि ते च्चिय दोसा, तव्वारणकारणा सुत्तं ॥४१४९॥ सयगहणं पडिसेहति, चेलग्गहणं ण सव्वसो तासिं । संडासतिरो वण्ही, ण डहति कुरुए य किच्चाई ॥४१५०॥ "णियमा०" ["चेलेहि०" "सयगहणं०"] गाहात्रयम् । स्त्री नियमा सचेला भवति। तिरो नाम जं अंतरितं संडासगअंतरिओ न डहति ।। इदाणि सूत्र व्याख्या - चेलेण अट्ठो चेलट्ठो । कोयि णिमंतेज्ज तेण से उप्पण्णो अट्ठो । णो से कप्पति अप्पणो णीसाए चेलं पडिगाहित्तए । कारणियं सुत्तं । अप्पणो णीसं वारेति । किं पुण? पवत्तिणीए णिवेदेति, पवत्तिणी गणधरस्स, गणधरो पुण आगंतुं गेण्हति । एवं कारणे घेत्तव्वं । अह पवत्तिणी असामाणा ताहे तं वत्थं वण्णेण य रूवेण य चिन्धेण य गणहरस्स साहति । ताहे गणहरो गेण्हति । एवं से कप्पति गणहरणीसाए । सुत्तत्थो गतो । निज्जुत्ती वित्थारेति । १चेल? पुव्व भणिते, पडिसेहो कारणे जहा गहणं । णवरं पुण णाणत्तं, णीसागहणं ण उ अणीसा ॥४१५१॥ [ नि०] १. वृत्तिकृता एषा गाथा भाष्ये गणिता। अथ विस्तारार्थं भाष्यकारो बिभणिषुराह। - मलवृ. । सं. ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy