SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ भासगाहा - ४१३४-४१४७] इओ उसो ५७३ अच्छति । असति सण्णायस्स अन्नो वि जो वुड्डो समत्थो बितीए सो वि एवं चेव करेति । जाव थणातो अवत्थणिओ । तत्थ थंणति । तर्हि वा गामे अण्णेहिं वा गामे एवं करेति । ताहे से पच्छित्तमग्गणा । मूलं वा जाव थणा, छेदो छग्गुरुग जं च दालहुअं । बितियपदे असतीए, उवस्सए वा अहव जुण्णा ॥४१४२॥ "मूलं वा० " गाहा । अस्य व्याख्या सेविज्जंतें अणुमए, मूलं छेओ तु डिंडिमं दिस्स । होहिति सहातगं मे, जातं दट्ठूण छग्गुरुगा ॥४१४३॥ तेण परं चउगुरुगा, छम्मासा जा ण ताव पूरिति । जा तु तवारिह सोही, अणवत्थणिते ण तं देंती ॥४१४४॥ मेहुणे गधे आहिते य सातिज्जितं जति ण तीए । परपच्चया लहुसगं, तहा वि से दिंति पच्छित्तं ॥४१४५॥ " सेविज्जंते अणुमए० " [" तेण परं० " " मेहुणे० " ] गाहा । सेविज्जंतीए साइज्जियं मूलं, पोट्टं पासित्ता सातिज्जति जति छेदो, सहायगं मे होहिति त्ति ::: । ६ (षड्गुरु) एत्तो परेण जाव छम्मासा ण पूरंति । एत्थ जत्थ जत्थ सातिज्जति तत्थ तत्थ :: । ४ (चतुर्गुरु) जाव अवत्थणितो ताव तीसे तवारिहं पायच्छित्तं दिज्जति । जाए थणए तेसु ठाणेसु ण सातिज्जितं ताए वि परपच्चयणिमित्तं अहालहुसयं पायच्छित्तं दिज्जति । खिसाएँ होंति गुरुगा, लज्जा णिच्छक्कतो य गमणादी । दप्पकते वाऽऽउट्टे, जति खिसति तत्थ वि तहेव ॥ ४१४६ ॥ " खिसाए० " गाहा । कण्ठ्या । किं कारणम् ? उम्मग्गेण वि गंतुं, ण होति किं सोतवाहिणी सलिला । काण फुंफुगा विय, विलीयते हसहसेऊणं ॥४१४७॥ "उम्मग्गेण वि गंतुं० " गाहा । बितियपदेण गेहेज्जा वि । असतीए उवस्सए वा अच्छमाणी थेरी वा परिणता । ॥ अवग्गहाणंतग-उग्गहपगयं समत्तं ॥
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy