SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ ५७२ विसेसचुण्णि [उग्गहणंतउग्गहपट्टगपगयं दुविहा णायमणाया, अगीय अण्णाय सण्णिमादीसु । सब्भावे सिं कहिते, सारिती जा थणं पियती ॥४१३४॥ "दुविहा०" गाहा । अस्य व्याख्या जत्थ उ जणेण णातं, उवस्सए चेव तत्थ ण य भिक्खं । किं सक्का छड्डेडं, बेंति अगीते असति सड्ढे ॥४१३५॥ दुरतिक्कम खु विधियं, अवि य अकामा तवस्सिणी गहिता । को जाणति अण्णस्स वि, हवेज्ज ? तं सारवेमो णं ॥४१३६॥ मा य अवण्णं काहिह, किं ण सुतं केसि सच्चईणं भे? । जम्मं ण य वयभंगो, संजातो तासि अज्जाणं ॥४१३७॥ अवि य ह इमेहिं पंचहिं, ठाणेहिं थी असंवसंती वि । पुरिसेण लभति गब्भं, लोएण वि गाइयं एयं ॥४१३८॥ दुब्वियडदुण्णिसण्णा, सयं परा वा सि पोग्गले छुभति । वत्थे वा संसढे, दगआयमणेण वा पविसे ॥४१३९॥ अविदित जण गब्भम्मि य, सण्णीमादीसु तत्थ वऽण्णत्था । लाढेंति फासुएणं, लिंगविवेगो य जा पिबति ॥४१४०॥ "जत्थ उ०" ["दुरतिक्कमं०" "मा य०" "अवि य हु०" "दुव्वियड०" "अविदित०"] गाहाओ कण्ठ्याओ । 'सब्भावे सिं कहिते' त्ति जत्थ जणेणं ण णायं ताहे सब्भावे ताए आलोइए, एयाए मज्जायं भणिहिति । अग्गीयग्गहणं जति किं एरिसीए संगहो कहिज्जति ? ततेसिं पण्णवणा कायव्वा । एवं णाते । अण्णाए इमं - 'अविदितजण[ गब्भ ]मि' त्ति जति लोएणं ण णायं धरिसणेणं बाहाडिता सावगाणं अम्मा-पितिसमाणाणं गिहे अच्छतु । असति सड्ढाणं अहाभद्दयाणं गिहेसु अच्छति । एतेसिं असतीए, सण्णायगणालबद्धकिढ फासुं । अण्णो वि जो परिणतो, स सिद्धवेसेतरीऽगारी ॥४१४१॥ "एतेसिं असतीए०" गाहा । सण्णातयगिहेसु अच्छति, असतीए जो से सण्णातओ संजओ वुड्डो य 'सिद्धवेसे' त्ति सो सिद्धवेसं करेति । सा वि गिहिलिंगं करेत्ता फासुगाहारा १. सड्ढवेसे - ब ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy