SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ भासगाहा - ४०८२-४०९६ ] इओ उस खंधकरणी उ चउहत्थवित्थरा वायविहुतरक्खट्टा | खुज्जकरणी उ कीरति, रूववतीणं कुडुहहेउं ॥ ४०९१॥ संघातिमेत वा, सव्वोऽवेसो समासओ उवधी । पासगबद्धमझुसिरो, जं चाऽऽइण्णं तगं णेयं ॥ ४०९२॥ " नावनिभो० " [" पट्टो वि० ' 'अड्डोरुगो० 'अंतोनियंसणी० 'छादेति०' "वेगच्छिया० " " दुन्नि०" "खंधकरणी०" ". " संघातिमेतरो ० " ] गाहा । उग्गहणंतगं णावासंठितं जेण असज्झाइयं उ घेप्पति । पट्टो णामा सो चेव उग्गहणंतगो तेण पट्टेण सव्वओ समंता वेढिज्जति । सेसातो गाहाओ कंठाओ । 77 46 44 77 66 - 77 46 ५६५ पीढग णिसिज्ज दंडगपमज्जणी घट्टए डगलमादी | विप्पलग सूयि णहरणि, सोहणगदुगं जहण्णो उ ॥ ४०९६ ॥ 11 उक्कोसओ जिणाणं, चउव्विहो मज्झिमो विय तहेव । जो चउव्वो खलु, एत्तो थेराण वोच्छामि ॥ ४०९३ ॥ उक्कोसो थेराणं, चउव्विहो छव्विहो य मज्झिमओ । जो चव्विो खलु, एत्तो अज्जाण वोच्छामि ॥४०९४॥ “उक्कोसओ० " [ "उक्कोसो थेराणं० " ] गाहाद्वयं कण्ठ्यम् । उक्कोसो अट्ठविहो, मज्झिमओ होइ तेरसविहो उ । जो उव्व खलु, एतो उ उवग्गहं वोच्छं ॥४०९५॥ “उक्कोसो अट्ठविहो ० गाहा । अज्जियाणं उहोवही उक्कोसो अट्ठविहो । अब्भितरणियंसणिया बाहिरणियंसणिया, संघाडी, खंधकरणीया, तिण्णि कप्पा | पडिग्गहगो य एस अट्ठविहो । जहण्णगो चतुव्विहो सो च्चेव । सेसो मज्झिमो । एस ओहोवधी । एत्ताहे उवग्गहियो दोण्ह वि थेरकप्पियाणं संजतीणं च भणिहामि । सो तिविहो - जहण्णो, मज्झिमो, उक्कोस । तत्थिमो जहण्णो I "पीढग०" गाहा । पीढगं कट्ठमयं छाणमयं वा, जत्थ उवेसिज्जति निसेज्जा स उत्तरपट्टा, दंडगपमज्जणी घंघसालाए पमज्जणी, उक्कुडगस्स अरिसाओ खुब्भंति, घट्टग डगलग कुडमुह, आदिग्गहणेणं कण्ण - दंतसोधणा । एस जहण्णगो । मज्झिमो -
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy