SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ भासगाहा-४०५९-४०६९] तइओ उद्देसो ५६१ ५) आयरिओ भणति - सुत्तणिवायं ण याणसि, एयं जिणकप्पे सुत्तं निवयियं, थेराणं पुण कप्पे अणुण्णातो तित्थगरेहिं, अगेण्हंतस्स दोसो पच्छित्तं च वुत्तं । ___ अगहणे त्ति अस्य व्याख्या - मत्तयं अगिण्हंता गुरुगा मिच्छत्तं । कहं ? तेण चेव पडिग्गहगेणं निल्लेवितं दटुं अदिट्ठधम्म त्ति मिच्छत्तं गच्छेज्ज, णवसड्ढाण अप्पच्चओ, जति पडिगहगे आयरियाइण गेण्हति अप्पा चत्तो, अह अप्पणो गेण्हति आयरियाइ चत्ता । संसत्तग भत्तपाणे कहिं गेण्हउ ? अह गेण्हति अप्पडिलेहिते संजमविराहणा । सवित्थारा छक्काय चउलहुगा। वारत्तग त्ति - वारत्तग पव्वज्जा, पुत्तो तप्पडिम देवथलि साह । पडियरणेगपडिग्गह, आयमणुव्वालणा छेओ ॥४०६६॥ "वारत्तगपव्वज्जा०" गाहा । वारत्तगपुरं नगरं । अभयसेणो राया । तस्स अमच्चो वारत्तगो णाम । सो पत्तेयबुद्धो पव्वइओ । तस्स पुत्तेणं पिउणो भत्तीए पडिमा कारिता । देवकुलं थली पवित्तिया । तत्थ य साहू एगेणं पडिग्गहेणं गेण्हति, ते वि य से भिक्खं पयत्तेणं देंति । तेणेव पडिग्गहगेण पिल्लेविति दिट्ठो तेहिं णिज्जूढो, तेहिं ताणि भायणाणि अगणिकातियाणि छड्डियाणि य । अण्णेसिं च साहूणं खोडितं एयं । 'छेओ' निद्धम्माणो त्ति । जो मागहओ पत्थो, सविसेसतरं तु मत्तगपमाणं । दोसु वि दव्वग्गहणं, वासावासासु अहिकारो ॥४०६७॥ "जो मागहओ०" गाहा । 'दोसु वि' = मत्तते पडिग्गहग्गे य, दुविहं भत्तपाणं उडुबद्ध वासासु य । 'वासावासे अहिगारो' त्ति । वासासु पढमं चेव जत्थ धम्मलाभेइ तत्थ पाणगस्स जोगो कायव्वो । किं कारणं ? वासं वग्घारियं कयाइ पडेज्जा जेण घरातो घरं ण सक्केति संचरितुं ताहे लेवाडो भवति विणा दवेण । अहवा वासासु संसज्जणं भवति तेण वासासु अहिगारो । अहवा इमं पमाणं - सुक्खोल्ल ओदणस्सा, दुगाउतद्धाणमागओ साहू । भुंजति एगट्ठाणे, एतं खलु मत्तगपमाणं ॥४०६८॥ भत्तस्स व पाणस्स व, एगतरागस्स जो भवे भरिओ। पज्जत्तो साहुस्स उ, बितियं पि य मत्तयपमाणं ॥४०६९॥ १. अभगासेणो - ब ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy