________________
५६०
विस
[ भिण्णाभिण्णवत्थपगयं णत्थि भयं वा बोहियातीणं गिलाणपडिबंधेण तत्थ ण गम्मति, सेहो वा उप्पन्नो तत्थ से सागारियं चरित्तभेदो चरियातो तत्थ उवसग्गेंति अंतरे वा, एवं सावयभयं पि ।
बितिय ततिसु नियमा, मुहकरणं होज्ज तस्सिमं माणं । तं चिय तिविहं पायं, करंडगं दीह वट्टं च ॥४०५९॥ अकरंडगम्मि भाणे, हत्थो उट्टं जहा न घट्टेति ।
एयं जहन्नगमुहं, वत्थं पप्पा विसालतरं ॥ ४०६०॥ “बितिय०” [ "अकरंडगम्मि० " ] गाहाद्वयं कण्ठ्यम् । पडिग्गहो भणितो । इदाणि मत्तइत्ति दारं । अत्राह चोदकः ण तित्थगरेहिं मत्तगो अणुण्णातो | कहं ? यस्मादुक्तम्—
दव्वे एगं पायं, भणिओ तरुणो य एगपाओ उ । अप्पोवही पसत्थो, चोएति न मत्ततो तम्हा ॥४०६१॥ जिणकप्पे तं सुत्तं, सपडिग्गहकस्स तस्स तं एगं । नियमा थेराण पुणो, बितिज्जओ मत्तओ होइ ॥ ४०६२॥ नणु दव्वोमोयरिया, तरुणाइविसेस ओय मत्तो वि । अप्पोवही दुपत्तो, जेणं तिप्पभिति बहुसो ॥ ४०६३॥ अग्गहणे वारत्तग, पमाण हीणाधि सोहि अववाए । परिभोग गहणबितियपयलक्खणाई मुहं जाव ॥ ४०६४॥ मत्त अहर्णे गुरुगा, मिच्छत्ते अप्प परपरिच्चाओ । संसत्तगगहणम्मि, संजमदोसा सवित्थारा ॥ ४०६५ ॥
“दव्वे एगं०” [“जिणकप्पे० " "नणु दव्वो०" "अग्गहणे०" "मत्त०”] गाहा। उवगरणदव्वोमोदरियाए भणितं ।
एगे वत्थे एगे पादे चियत्तोवगरणसातिज्जणता । तथा चोक्तम्- जे भिक्खू तरुणे बलवं जुवाणो स एगं पायं धारेज्जा । (आचा० श्रु० २ चू० १ अ० ६ उ० १) तथा चोक्तम्— अप्पोवही कलहविवज्जणा य, विहारचरिया इसिणं पसत्था' (दशवै० चू० २ गा० इति पूर्वार्धम् ।
१. अनिएअवासो समुआणचरिआ, अन्नायउंछं पइरिक्कया अ । -