SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ ५४८ विसेसचुण्णि [भिण्णाभिण्णवत्थपगयं "भिण्णं०" गाहा । भिन्नं दव्वतो भावतो य । दव्वतो पमाणेणं गणणाए य । भावओ मुल्ललहुगं, वितिंगालं विगतधूम, उवहिं धारए भिक्खू । गणचिंतगस्स एत्तो, उक्कोसो मज्झिमो जहन्नो य । सव्वो वि होइ उवही, उवग्गहकरो महाणस्स ॥३९८८॥ "गणचिंतगस्स०" गाहा । जो गणचिंतओ तस्स उक्कोसो मज्झिमो जहण्णो वा सव्वो वि उवही उवग्गहकरो महाणस्स । आलंबणे विसुद्धे, दुगुणो तिगुणो चउग्गुणो वा वि । सव्वो वि होइ उवही, उवग्गहकरो महाणस्स ॥३९८९॥ पेहाऽपेहादोसा, भारो अहिकरणमेव अतिरित्ते । एए भवंति दोसा, कज्ज विवत्ती य हीणम्मि ॥३९९०॥ "आलंबणे०" ["पेहाऽपेहा०"] गाहा । आलंबणं णाम णाणदंसणचरित्ताणि गच्छो य। एयम्मि विसुद्धे आलंबणे दुगुणो चउग्गुणो वा सव्वो वि उवग्गहकरो महाणस्स । अइरेगहीण त्ति गयं । इदाणिं परिकम्मण त्ति दारं परिकम्मणि चउभंगो, कारणे विहि बितिओ कारणे अविही । निक्कारणम्मि उ विही, चउत्थो निक्कारणे अविही ॥३९९१॥ कारण अणुन्न विहिणा, सुद्धो सेसेसु मासिका तिन्नि । तक्कालेसु विसिट्ठा, अंतो गुरुगा य दोहिं पि ॥३९९२॥ "परिक्कमणे०" ["कारणे०"] गाहा । कारणे विहीए, कारणे अविधीए, अणिक्कारणे विधीए, णिक्कारणे अविधीए । पढमे भंगे सुद्धो । सेसेसु मासलहुं । अहवा तवकालविसेसिया। परिकम्मण त्ति वा सिव्वण त्ति वा एगटुं । अविही गग्गरसिव्वणा तुण्णणाई य । विही ससंकडा, एगसरिगा विसरिगा य । इदाण विभूस त्ति दारंउदाहडा जे हरियाहडीए, परेहि धोयाइपया उ वत्थे । भूसानिमित्तं खलु ते करिति, उग्घातिमा वत्थे सवित्थरा उ ॥३९९३॥
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy