SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ भासगाहा-३९७७-३९८७] तइओ उद्देसो ५४७ "उण्णियं०" ["संथारुत्तरपट्टा०" "दुगुणो०" "चउरंगुलं" "गोच्छग०"] गाहा । कण्ठ्या । एयं मज्झिमोवगरणं । जहण्णयं इमं - मुहपोत्तिय पडिलेहणियाए पायठवणस्स गोच्छगस्स य प्पमाणं विहत्थी चउरंगुलं । बितिओ आदेसो मुहप्पमाणेण मुहपोत्तिया कायव्वा । जो वि तिवत्थ दुवत्थो, एगेण अचेलगो व संथरइ । न हु ते खिसंति परं, सव्वेण वि तिण्णि घेत्तव्वा ॥३९८४॥ "जो वि तिवत्थ०" गाहा । जो अचेलगो संथरति सो अचेलगो अच्छति । जो एक्केणं संथरति सो एक्कं पाउणति, जो दोहि विणा ण संथरति सो दोण्णि, जो तिहि विणा ण संथरति सो तिण्णि पाउणति । अभिग्गहो वा एस, न य अचेलएणं एगवत्थेण वा दुवत्थेण वा अहियतर वत्थो[व]हीलेतव्वो । किं कारणं ? जम्हा जिणाण [आणा] एस सव्वेण वि तिन्नि घेत्तव्वा । जो वि अचेलगो संथरति तेण तिण्णि वत्थाणि घेत्तव्वाणि । पमाणप्पमाण वत्थाण गयं । इदाणि अतिरेग हीण त्ति दो वि एगट्ठा वक्खाणेति । अप्पा असंथरंतो, निवारिओ होति तीहि वत्थेहिं । गिण्हति गुरूविदिण्णे, पगासपडिलेहणे सत्त ॥३९८५॥ "अप्पा असंथरंतो०" गाहा । कहं निवारिते इमाए जयणाए ? उसग्गेणं ण चेव पाउरितव्वं । जाहे ण संथरेज्ज ताहे एकं पाउरति । जाहे तेण वि ण संथरेज्ज ताहे ततियं पि गेण्हति । जति णाम तह वि न संथरेज्जा ताहे तिन्नि विछड्डेऊण बाहिं पडिमाए ठाइ । ताव अच्छइ जाव सीए णीसटुं द्रावितो । पच्छा तम्मि चेव णिवेसति एवं पि जति ण संथरति ताहे एक्कं कप्पं गेण्हेज्जा । जाहे तेण वि ण संथरति ताहे बितियं, तत्तो ततियं, तत्थ से अईव सायं भवति । तं चिंतेमाणस्स सीतं । एवं अप्पा तिहिं चेव णिवारेयव्वो । तिन्नि कसिणे जहण्णे, पंच य दढदब्बलाइं गेण्हेज्जा । सत्त य परिजुण्णाइं, एयं उक्कोसगं गहणं ॥३९८६॥ "तिण्णि कसिणे." गाहा । जेहि सूरो ण दीसति तारिसाणि तिण्णि गेण्हेज्जा । जाणि मज्झिमाणि ताणि पंच, दड्ढदुब्बलाणि । जहा तेसु वि समाहतेसु सूरो ण दीसति । एयं उक्कोसयं गहणं । भिण्णं गणणाजुत्तं, पमाण इंगालधूमपरिसुद्धं । उवहिं धारऍ भिक्खू, जो गणचिंतं न चिंतेइ ॥३९८७॥ १. देवत्थेण वा - नास्ति अ इ । २. असई - अ ब ड इ ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy