SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ विस [ भिण्णाभिण्णवत्थपगयं ‘रयत्ताण०” [‘“तिविहम्मि० " " गिम्हासु० " "गिम्हासु होंति०” “गिम्हासु पंच० " ] गाहा । कण्ठ्या । पडलाण गणणप्पमाणं गाहासिद्धं । पमाणप्पमाणं गच्छणिग्गयाणं चउरंसो जं भाणे मज्झे कते हेट्ठा अट्ठ अंगुलाई लंबंति । गच्छवासीणं जं उग्गाहिते समाणे । चउहि अंगुलेहि जण्णुए ण पावति, अहवा दीहत्तणेण अड्डाइज्जा हत्था । रुंदत्तणेण विड्ढो हत्थो गच्छणिग्गयाण एगो पडलणिज्जोगो गच्छवासीणं वासारत्ते अवस्स दो घेत्ता । रयहरणं गणणप्पमाणेण एगं गच्छनिग्गयाणं गच्छवासीणं दो वासासु प्पमाणप्पमाणेणं समं दसियासु बत्तीसं अंगुलाई । जत्थ चउव्वीस अंगुलाई दंडो तस्स अट्ठ अंगुलाई दसियाओ । जस्स पुण वीस अंगुलाई दंडो तस्स बारस अंगुला दसीयाओ । ५४६ " मूले थिरं मज्झे, अग्गे मद्दवजुत्तया । एगंगियं अझुसिरं, पोरायामं तिपासियं ॥ ३९७७॥ "घणं मूले० " गाहा । अझुसिरं जस्स पम्हा णत्थि जं वा कोयवगातो ण कीरति जं मज्झिमं अंगुलिं अंगुट्ठगस्स य पोरं सो आयामो । तिन्नि बंधा कायव्वा । अप्पोल्लं मिदुपम्हं च, पडिपुण्णं हत्थपूरिमं । तिपरियल्लमणीसट्टं, रयहरणं धारए मुणी ॥ ३९७८॥ "अप्पोल्लं० " गाहा । अण्णपरिवाडीए अप्पोल्लं णाम अंतेसु घणं मउआ दसाओ, जहा सहणिसेज्जाए हत्थ पूरिमं भवति । तिन्नि परिल्ला, णिसट्टं णाम जं विदिण्णं गुरुहिं । किं पुण अण्णायं ? उन्नियं उट्टियं चेव, कंबलं पायपुंछणं । रयणीपमाणमित्तं, कुज्जा पोरपरिग्गहं ॥३९७९॥ संथारुत्तरपट्टा, अड्डाइज्जा उ आयया हत्थे । तेसिं विक्खंभो पुण, हत्थं चतुरंगुलं चेव ॥३९८०॥ दुगुणो चतुग्गुणो वा, हत्थो चतुरंसों चोलपट्टो उ । एगगुणा उनिसेज्जा, हत्थपमाणा सपच्छाया ॥ ३९८१॥ चउरंगुलं विहत्थी, एयं मुहणंतगस्स उ पमाणं । बितियं पिय प्पमाणं, मुहप्पमाणेण कायव्वं ॥ ३९८२ ॥ गोच्छग पडिलेहणिया, पायट्टवणं च होइ तह चेव । तिण्हं पि य प्पमाणं, विहत्थि चउरंगुलं चेव ॥३९८३॥
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy