SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ भासगाहा-३९८८-४०००] ५४९ मलेण घत्थं बहुणा उ वत्थं, उज्झाइगो हं चिमिणा भवामि । हं तस्स धोव्वम्मि करेमि तत्तिं, वरं न जोगो मलिणाण जोगो ॥३९९४॥ "उदाहडा०" [मलेण घत्थं०"] वृत्तद्वयं कण्ठ्यम् । 'वरं न जोगो 'त्ति वरं अवत्थगस्स अच्छिपुण्णयमलिणोवहिवत्थेहि समं जोगो । अह इमेणं कारणेणं तो नत्थि पच्छित्तं । चोदगो भणति – नणु 'विभूसा इत्थिसंसग्गी '[द० अ० ८ गा० ५७] सिलोगो। आयरिओ भणति कामं विभूसा खलु लोभदोसो, तहा वि तं पाउणओ न दोसो । मा हीलणिज्जो इमिणा भविस्सं, पुव्विड्ढिमाई इय संजई वि ॥३९९५॥ न तस्स वत्थाइसु कोइ संगो, रज्जं तणं चेव जढं तु तेणं । जो सो उ उज्झाइय वत्थजोगो, तं गारवा सो न चएति मोत्तुं ॥३९९६॥ "कामं विभूसा खलु०"["न तस्स वत्थाईसु०"] वृत्तद्वयम् । 'इय संजती वित्ति संजती वा णिच्चपंडर पाडुता। इयाणि मुच्छा - महद्धणे अप्पधणे व वत्थे, मुच्छिज्जती जो अविवित्तभावो । सतं पि नो भुंजति मा हु झिज्झे, वारेति चऽन्नं कसिणा दुगा दो ॥३९९७॥ देसिल्लगं वन्नजुयं मणुण्णं, चिरादणं दाइ सिणेहओ वा । लब्भं च अन्नं पि इमप्पभावा, मुज्झिज्जई ईय भिसं कुसत्तो ॥३९९८॥ "महद्धणे०" ["दोसिल्लगं०"] गाहाद्वयं कण्ठ्यम् । एवं वत्थं भणितं । इयाणि पादं, तं इमेहिं दारेहिं अनुगंतव्वं - दव्वप्पमाण अतिरेगहीणदोसा तहेव अववाए । लक्खणमलक्खणं तिविह उवहि वोच्चत्थ आणादी ॥३९९९॥ को पोरुसी य कालो, आगर चाउल जहन्न जयणाए । चोदग असती असिव, प्पमाण उवओग छेयण मुहे य ॥४०००॥ "दव्वप्पमाण०" ["को पोरुसी०"] गाहाद्वयम् । दव्वं पात्रम् । तस्स दुविहं १. विभूसा इत्थीसंसग्गो पणीयरसभोयणं । नरस्सत्तगवेसीस्स विसं तालउडं जहा ।।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy