SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ ५३५ भासगाहा-३९०६-३९१७] तइओ उद्देसो आइन्नता ण चोरादी, भयं णेव य गारवो । उज्झाइवत्थवं चेव, सिंधूमादीसु गरहितो ॥३९१३॥ नीलकंबलमादी तु, उण्णियं होति अच्चियं । सिसिरे तं पि धारेज्जा, सीतं नऽण्णेण रुब्भति ॥३९१४॥ "देसी गिलाण०" ["नेमालि०" "आइन्नता०"] वृत्तत्रयं कण्ठ्यम् । ["नीलकंबलमादी०"] तब्भाविते त्ति दारं । न लभति खरेहि निहं, अरतिं च करिति से दिवसतो वि । उज्झाइगं व मण्णति, थूलेहिं अभावितो जाव ॥३९१५॥ ओमाऽसिव दुढेसू, सीमढेऊण तं असंथरणे।। गच्छो नित्थारिज्जति, जाव पुणो होति संथरणं ॥३९१६॥ "न लभति०" ["ओमा०"] गाहा । 'उज्झाइगं व मण्णति,' थूलेहि अभावितो जाव' ताव अणुणव्वंति । ओमादि त्ति असिवोमोदरियाइसु, तारिसं तं सयसहस्समुल्ल विक्किणित्ता गच्छो णि[त्थ]रिज्जति उवक्कमट्ठाव त्ति, कालगयस्सट्ठाए वा धरिज्जति, अहवा दव्व-खेत्तकाल-भावकसिणाणं नास्ति पृथक् भावेन विशेषः । कहं ? माणाहियं दसाधिय, एताइं पडंति दव्वकसिणम्मि । तस्सेव य जो वण्णो, मुल्लं च गुणो य तं भावे ॥३९१७॥ "माणाहितं०" गाहा । कण्ठ्या । ॥ कसिणाकसिणवत्थपगयं समत्तं ॥
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy