SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ ॥ भिण्णाभिण्णवत्थपगयं ॥ [सुत्तं] णो कप्पति निग्गंथाण वा निग्गंथीण वा अभिन्नाइं वत्थाई धारित्तए वा परिहरित्तए वा ॥३-८॥ कप्पइ निग्गंथाण वा निग्गंथीण वा भिन्नाइं वत्थाई धारित्तए वा परिहरित्तए वा ॥३-९॥ णो कप्पति निग्गंथाण वा निग्गंथीण वा अभिन्नाइं वत्थाई धारित्तए वा परिहरित्तए वा। कप्पति उभयस्स वि भिण्णाणि वत्थाणि धारित्तए । सुत्तं उच्चारेयव्वं । आह चोयकः - सूत्रद्वयमेव नारब्धव्यम्, कुतः ? अधस्तानन्तर सूत्रान्तर्गतत्वात् ज्ञापकमिदम् । अकसिणं भिण्णमभिन्नं, व होज्ज भिन्नं तु अकसिणे भइतं । कसिणाकसिणे य तहा, भिन्नमभिण्णे य चउभंगो ॥३९१८॥ "अकसिणं०" गाहा । हेट्ठानन्तरसुत्ते अकसिणगहणं कयं, तं अकसिणं अमसिणं अप्पाणं अथिरं । भावओ य जं अकसिणं तं भिण्णं वा होज्ज अभिण्णं वा होज्ज {अभिण्णं वा} । एएहिं चेव मसिणादीहिं गुणेहिं जं उववेयं तं कसिणं । तं पि भिण्णं अभिण्णं च । छिन्नं = भिन्नं, तव्विवरीयमभिन्नं, जं भिण्णं तं णियमा अकसिणं । एयं च कसिणाकसिणं भिन्नाभिन्नं च अनन्तरसूत्रे व्याख्यातं । यतश्चैवम् अत इदमुच्यते - तम्हा' सो चेव गमो, उस्सग्गऽववादतो जहा कसिणे । भिन्नग्गहणं तम्हा, असती य सयं पि भिंदिज्जा ॥३९१९॥ "तम्हा सो चेव०" पुव्वद्धं । तस्मादिति अनन्तरसूत्रे(त्र)द्वयान्तर्गतत्वात् उस्सग्गो अववादो य सो चेव यथाव्याख्यातमनन्तरसूत्रद्वये सो च्चेव इहं पि अत्थो । आचार्याह - पुणरुत्तदोसों एवं, पिट्ठस्स व पीसणं णिरत्थं तु । कारणमवेक्खति सुतं, दुविहपमाणं इहं सुत्ते ॥३९२०॥ तम्हा उ भिंदियव्वं, केई पम्हेहि अह व तह चेव । लोगंते पाणादीविराधणा तेसि पडिघातो ॥३९२१॥ [नि० ] १. तम्मि वि - मुच ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy