SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ विसेसचुण्णि [चम्मपगयं अहि विच्चुगविसकंडगमादीहि खयं व होज्ज आयाए । कुंथादि संजमम्मि, जति उव्वत्तादि तति लहुगा ॥३८३३॥ दिट्ठ सलोमे दोसा, णिल्लोमं णाम कप्पती घेत्तुं । गिण्हणे गुरुगा पडिलेह पणग तसपाण सतिकरणं ॥३८३४॥ भुत्तस्स सतीकरणं, सरिसं इत्थीण एयफासेणं । जति ता अचेयणम्मि, फासो किमु चेयणे इतरे ॥३८३५॥ "तणपणगम्मि०" [“अहि०""दिट्ठ०""भुत्तस्स०"] गाहा । तणेसु अही होज्जा । विच्छुगो विसकंटगो वा, जत्तिया वावारा उव्वत्तति परियत्तति, हत्थं वा पायं वा संचालेइ तत्तिया चउलहुगा । सेसं गाहासिद्धं । 'इयरे' त्ति इत्थीए । सुत्तनिवाओ वुड्डे, गिलाण तद्दिवस भुत्त जतणाए । आगाढ गिलाणे मक्खण?, घटे भिण्णे व अरिसाउ ॥३८३६॥ [नि०] "सुत्तनिवातो०" गाहा । सूत्रनिपातः स्थविरेषु गिलाणे वा । 'जयणाए 'त्ति लोमाइ उवरिं करेति । संथारगट्ठ गिलाणे, अमिलादीचम्म घेप्पति सलोमं । वुड्डाऽसहु बालाण व, अच्छुरणट्ठा वि एमेव ॥३८३७॥ कंभारलोहकारेहि, दिवसमलियं तु तं तसविहूणं । उवरिं लोमे काउं, सोत्तुं गोसे समप्यति ॥३८३८॥ "संथारगढ०" ["कुम्भार०"] गाहाद्वयम् कण्ठ्यम् । ‘एमेव' त्ति एमेव घेप्पेज्जा वुड्डाईणं । एय ताव सलोमे भणितं । निल्लोमे इमं – “आगाढ गिलाणे०" गाहापच्छद्धं । अस्य व्याख्या अवताणगादि णिल्लोम तेल्ल वम्म? घेप्पती चम्मं । घट्ठा व जस्स पासा, गलंतकोढेऽरिसासुं वा ॥३८३९॥ सोणियपूयालित्ते, दुक्खं धुवणा दिणे दिणे चीरे । कच्छल्ले किडिभिल्ले, छप्पतिगिल्ले व णिल्लोमं ॥३८४०॥ "अवताणगादि०" ["सोणिय०"] गाहाद्वयं कण्ठ्यम् ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy