SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ ५२१ भासगाहा-३८२०-३८३२] तइओ उद्देसो "जहिं गुरुगा०" गाहा । गिण्हति चिट्ठति णिसीयति तुयद्दति । णिग्गंथीणं एएसु दोण्ह वि चउलहुगा । संघसौं? अपडिलेहा, भारो अहिकरणमेव अविदिण्णं । संकामण पलिमंथो, पमाय परिकम्मणा लिहणा ॥३८२६॥ "संघंसो०" गाहा । खंधतेणं वहंतस्स संघसो भवति तेण वणो होज्जा । 'अपडिलेहण'त्ति । ण सुज्झति पडिलेहणा, भारेण तेहि कडी खंधं वा दुक्खेज्जा, अहिकरणं, कुंथु संमुच्छंति अविदिन्नोवहीगामंतरसंकमेण पलिमंथो, प्रमादो लिहियं ति काउं ण गुणेति ततो णस्सति सुत्तं, परिकम्मणदमणाए सुत्तपलिमंथो लिहंतस्स वि अहिगरणं । पोत्थग जिण दिटुंतो, वग्गुर लेवे य जाल चक्के य । लोहित लहुगा आणादि मुयण संघट्टणा बंधे ॥३८२७॥ [ नि०] "पोत्थग०" गाहा । पोत्थए दोसा तत्थ जिणा दिटुंतं करेंति । वग्गुरलेवा एक्क गाहाए वक्खाणेइ चउरंगवग्गुरा परिवुडो वि फिट्टेज्ज अवि मिगो रण्णे। छीर खउर लेवे वा, पडिओ सउणो पलाएज्जा ॥३८२८॥ सिद्धत्थगजालेण व, गहितो मच्छो वि णिप्फिडेज्जा हि । तिलकीडगा व चक्के, तिला व ण य ते ततो जीवा ॥३८२९॥ जड़ तेसिं जीवाणं, तत्थगयाणं तु लोहियं होज्जा । पीलिज्जंते धणियं, गलेज्ज तं अक्खरे फुसितं ॥३८३०॥ जत्तियमेत्ता वारा, उ मुंचई बंधई व जति वारा । जति अक्खराणि लिहति व, तति लहुगा जं च आवज्जे ॥३८३१॥ "चउरंग०"["सिद्धत्थग०" "जइ तेसिं०" "जत्तियमेत्ता०"] गाहा । कण्ठया। हय गय रह पाइक्केहिं परिवृत्तो मृगो फिट्टेज्जा । सेसं कण्ठ्यम् । इदाणि तण पणए । तत्थ गाहातणपणगम्मि वि दोसा, विराहणा होति संजमाऽऽताए । सेसेसु वि पणगेसुं, विराहणा संजमे होति ॥३८३२॥ १. संघंस - मुच । २. वग्गुरए - अ इ । ३. गह - अ ब क ड इ ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy