SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ ५२० विसेसचुण्णि [चम्मपगयं [सुत्तं] कप्पइ निग्गंथाणं सलोमाइं चम्माणि अहिट्टित्तए, से वि य परिभुत्ते नो चेव णं अपरिभुत्ते, से वि य पडिहारिए नो चेव णं अप्पडिहारिए, से वि य एगराईए नो चेव णं अणेगराईए ॥३-४॥ "कप्पइ निग्गंथाणं सलोमाइं चम्माणि अहिद्वित्तए०" एतं निग्गंथाणं अववाइयं सुत्तं । आह शिष्यः - णिग्गंथीणं ण कप्पति निग्गंथाणं कप्पइ, किं कारणं ? अत उच्यते दोसा तु जे होंति तवस्सिणीणं, लोमाइणे ते ण जतीण तम्मि । तं कप्पती तेसि सुतोवदेसा, जं कप्पती तासि न तं जतीणं ॥३८२०॥ निग्गंथाण सलोमं, न कप्पती झुसिर तं तु पंचविहं । पोत्थगतणपण दूसं, दुविहं चम्मम्मि पणगं च ॥३८२१॥ गंडी कच्छति मुट्ठी, छिवाडि संपुडग पोत्थगा पंच । तिण सालिवीहिकोद्दवरालगआरणगतणं च ॥३८२२॥ कोयव पावारग दाढि आलि पूरी तधेव विरली य । एयं दुपेहपणयं, इणमण्णं अपडिलेहाणं ॥३८२३॥ उवहाण तूलि आलिंगणी उ गंडोवहाण य मसूरा । गोमाहिसअयएलगरणमियाणं च चम्मं तु ॥३८२४॥ "दोसा उ०" ["निग्गंथाण." "गंडी कच्छति०" "कोयव०" "उवहाण."] वृत्तम् । चम्मं ति वा अयिणं ति वा एगटुं । सुतोवएसेणं निग्गंथाणं ण कप्पइ । 'जं कप्पति तासिं' ति जं णिग्गंथीणं सुतोवएसेण कप्पति तं णिग्गंथाणं कप्पति यस्मादपवादिकं सूत्रम् अतो उस्सग्गेण ण कप्पति सलोमं झुसिरं ति काउं। तं पंचविहं झुसिरं–पोत्थयपणयं, तणपणयं, दूसपणयं दुविहंअप्पडिलेहितदूसपणयं दुप्पडिलेहितदूसपणयं च, चम्मपणगं । एतेसिं पण्णवणा गाहोक्ता । णवरं तणपणयं सालितणा वीहिगतणा कोद्दवतणा आरण्णगतणं च । विरली नाम अंकोल्लियसरिसी आलिंगणिं गंडोवहाणियाओ महल्लतरी । सेसं कण्ठ्यम् । जहिं गुरुगा तहिं लहुगा, जहिं लहुगा चउगुरू तहिं ठाणे । दोहिं लहू कालगुरू, तवगुरुगा दोहि वी गुरुगा ॥३८२५॥
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy