SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ ५१७ भासगाहा-३७९०-३८०४] तइओ उद्देसो आतंकविप्पमुक्का, हट्ठा बलिया य णिव्वुया संती । अज्जा भणेज्ज काई, जेट्टज्जा ! वीसमामो ता ॥३७९७॥ दिटुं च परामुटुं, च रहस्सं गुज्झ एक्कमेक्कस्स । तं वीसमामों अम्हे, पच्छावि तवं चरिस्सामो ॥३७९८॥ तं सोच्चा सो भगवं, संविग्गोऽवज्जभीरू दढधम्मो । अपरिमियसत्तजुत्तो, निक्कंपो मंदरो चेव ॥३७९९॥ उद्धंसिया य तेणं, सट्र वि जाणाविया य अप्पाणं । चरसु तवं निस्संका, उ सासियं सो उ चेतेइ ॥३८००॥ बिइयपयमणप्पज्झे, पविसे अकोविए व अप्पज्झे । तेणऽगणिआउसंभम, बोहिकतेणेसु जाणमवि ॥३८०१॥ "एसेव०' ["आतंकविप्पमुक्का०" "दिटुं च०" "तं सोच्चा०" "उद्धंसिया०" "बिइयपय०"] गाहाओ चत्तारि कण्ठ्या । जं अरहस्सं अरहस्सीकयं तेणं ति संजतेणं जइणा उड्डतितो अणापुच्छाए गंतव्वं । [सुत्तं] नो कप्पइ निग्गंथीणं निग्गंथउवस्सयंसि चिट्ठित्तए वा जाव काउसग्गं वा ठाणं ठाइत्तए ॥३-२॥ "नो कप्पइ निग्गंथीणं०" सुत्तं उच्चारेयव्वं । पडिवक्खेणं जोगो, तासिं पि ण कप्पती जतीणिलयं । णिक्कारणगमणादी, जं जुज्जति तत्थ तं णेयं ॥३८०२॥ ["पडिवक्खेणं०"] संबंधगाहा कण्ठ्या । एसेव गमो नियमा, पण्णवणपरूवणासु अज्जाणं । पडिजग्गती गिलाणं, साहुं जतणाएँ अज्जा वि ॥३८०३॥ सा मग्गइ साधम्मि, सण्णि अहाभद्द संवरादी वा । देति य से वेदणयं, भत्तं पाणं च पायोग्गं ॥३८०४॥ "एसेव गमो०" [“सा मग्गइ०"] गाहाद्वयम् । अज्जा वि साधू गिलाणगं एमेव पडियरति संवरो=ण्हाणियासोहओ । ॥ निग्गंथीउवस्सयपवेसपगयं समत्तं ॥ . .
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy