SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ ॥ चम्मपगयं ॥ [सुत्तं] नो कप्पइ निग्गंथीणं सलोमाइं चम्माइं अहिट्टित्तए ॥३-३॥ एयं णिग्गंथीणं उस्सग्गसुत्तं । सम्बन्धःबंभवयपालणट्ठा, अण्णोण्णउवस्सयं ण गच्छंति । उवकरणं पि ण इच्छति, जहिँ पीला तस्स जोगोऽयं ॥३८०५॥ सतिकरणादी दोसा, अण्णोण्णउवस्सगाभिगमणेण । सतिकरणकोउहल्ला, मा होज्ज सलोमए अहवा ॥३८०६॥ "बंभवता०" ["सतिकरणादी०"] गाहाद्वयं कण्ठ्यम् । नियुक्तिविस्तर:चम्मम्मि सलोमम्मि, णिग्गंथीणं उवेसमाणीणं । चउगुरुगाऽऽयरियादी, तत्थ वि आणादिणो दोसा ॥३८०७॥ [नि०] "चम्मम्मि०" गाहा । आयरिओ एयं सुत्तं पवत्तिणीए ण कहेति :: ।४ (चतुर्गुरु) सा अज्जाणं ण कहेति :: ।४ (चतुर्गुरु) ताओ ण पडिसुणेति मा ०। (मासलघु) आणाई । गहणे चिट्ठ णिसीयण, तुयट्टणे य गुरुगा सलोमम्मि । निल्लोमे चउलहुगा, समणीणारोवणा चम्मे ॥३८०८॥ कुंथु पणगाइ संजमें, कंटकअहिविच्छुगाइ आयाए । भारो भयभुत्तियरे, पडिगमणाई सलोमम्मि ॥३८०९॥ [ नि०] "गहणे०" ["कुंथु०"] गाहा । यथासंख्यं पच्छित्तं तवकालविसेसितं आणादिविराहणा । अस्य व्याख्या तस पाण विराहणया, चम्म सलोमे उ होति अहिकरणं । निल्लोमे तसपाणा, संकुयमाणे य करणं वा ॥३८१०॥ अविदिण्णोवधि पाणा, पडिलेहा वि य ण सुज्झति सलोमे । वासासु य संसज्जति, पतावमपतावणे दोसा ॥३८११॥ "तस पाण विराहणया०" ["अविदिण्णोवधि०"] गाहाद्वयम् । तसपाण विराहणया अस्य व्याख्या १. न दृश्यते एषा गाथा विशेषचूर्णी ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy