SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ ५१६ विसेस [ निग्गंथी उवस्सयपवेसपगयं पासामि णाम एतं, देहावत्थं तु भगिणि ! जा तुझं । पुच्छामि धितिबलं ते, मा बंभविराहणा होज्जा ॥ ३७९०॥ "अविकोविया उ० " [" पासामि० " ] गाहाद्वयं कण्ठ्यम् । ततो सा भणति - इहरा वि ताव सद्दे, रूवाणि य बहुविहाणि पुरिसाणं । सोऊण व दट्ठूण व, ण मणक्खोभो महं कोति ॥ ३७९१॥ संलवमाणी वि अहं, ण यामि विगतिं ण संफुसित्ताणं । हट्ठा वि किंतु एहि, तं पुण णियगं धितिं जाण ॥३७९२॥ " इहरा वि ताव०” ["संलवमाणी०" ] गाहाद्वयम् । सो मग्गति साहम्मि, सण्णि अहाभद्दिगं व सूई वा । देति य से वेदणगं, भत्तं पाणं व पाउग्गं ॥३७९३॥ " सो मग्गति० " गाहा । संजतिं संविग्गं गीतत्थं मग्गति । असति अगीतत्थं पि, असति पासत्थादि पि गीतत्थं, असति अगीतत्थं पि पासत्थं । असति साविगं गहियाणुव्वयं, असति दंसणसावियं, असति अहाभद्दियं, असति सूर्ति, सूतिग्रहणं सा णिव्वितिगिच्छा णिक्खेयत्ती भवति । सा धम्मकहाए पण्णविज्जति, अणिच्छि णिमित्तेणं, असति मुल्लं पि दिज्जति । सेसं कण्ठ्यम् । एतासिं असतीए, ण कहेति जहा अहं खु मिं असहू । सद्दादीजयणं पुण, करेमो एसा खलु जिणाणा ॥ ३७९४ ॥ "एतासिं असतीए०" गाहा । कण्ठ्या । कहं सा जयणा ? इमा— सम्म हत्थ वत्थादिएहिं दिट्टिम्मि चिलिमिणंतरिओ । संलावम्मि परम्मुहों, गोवालगकंचुतो फासे ॥ ३७९५॥ " सद्दम्मि हत्थ० गाहा । जति सद्देणं असहू भण्णति - संजतीकज्जे मा भणीहि हत्थेणं वा वत्थेणं वा सन्नं करेज्जासि । सेसं कण्ठ्यम् । 11 एसेव गमो नियमा, निग्गंथीए वि होति असहूए । दोहं पि हु असहूणं, तिगिच्छ जयणाऍ कायव्वा ॥३७९६ ॥
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy