SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ भासगाहा-३७७९-३७८९] | तइओ उद्देसो ५१५ उवस्सए वसितुं । जति सेज्जायरो इच्छति तेण सहाएण समं वसंतो सेज्जातरस्स रत्तिं धम्म कहेति । अणिच्छए एगाणितो वि वसति सव्वरत्तिं परियट्टेति । सो एवं करेंतो विउलाए निज्जराए वट्टति । पडिजग्गिया य खिप्पं, दोण्ह सहूणं तिगिच्छ जतणाए। तत्थेव गणहरो अण्णहिं व जयणाएँ तो नेइ ॥३७८५॥ "पडिजग्गिया०" गाहा । एवं तिगिच्छित्ता जतणा य भणिया एस दोण्हं पि सहूणं । जति तत्थेव आसण्णे गणहरो तीसे तत्थ णेति, तं च गणहरं खरंटेंति । अइदूरे जयणाए णेति । का जयणा? निक्कारणिगिं चमढण, कारणिगिं णेति अहव अप्पाहे । गमणित्थि मिस्स संबंधि वज्जिते असति एगागी ॥३७८६॥ "निक्कारणिगि०" गाधा । कण्ठ्या । इत्थीमीसेण सत्थेण समं णेति, असति पुरिसेहिं वि समं संबंधिएहिं, असती एगागी वि णेति । न वि य समत्थो सव्वो, हवेज्ज एतारिसम्मि कज्जम्मि । कायव्वों पुरिसकारो, समाहिसंधाणणट्ठाए ॥३७८७॥ "न वि य समत्थो०" गाहा । कयायि सो संजतो असहू होज्जा, ण य सव्वो समत्थो एयारिसे कज्जे भवति । तो सा किं छड्डेयव्वा जह अप्पणो सीलखंडणा ण भवति । एय जहा किरिया कज्जति तहा जयणा कायव्वा । सो पुण कहं असहू भवति ? सोऊण य पासित्ता, संलावेणं तहेव फासेणं । एतेहि असहमाणे, तिगिच्छ जयणाइ कायव्वा ॥३७८८॥ "सोऊण" गाहा । इत्थि अपासंतो वि उल्लावं सोतुं मोहब्भवो जायति कम्मोदएणं । पासित्ता कक्खंतराणि फासेण इत्थीहत्थेण जइ छिवति ताहे सा पुच्छितव्वा-अज्जे ! तुमं सहू असहू ? सा पुण गीयत्था वा होज्ज अगीतत्था वा । अविकोविया उ पुट्ठा, भणाइ किं मं न पाससी णियए ? । छगमुत्ते लोलंति, तो पुच्छसि किं सहू असहू ? ॥३७८९॥
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy