________________
भासगाहा-२८०८-२८१५] पढमो उद्देसो परिटुवेइ अह परिढावणादोसा, अहिकरणं च । असंजओ गेण्हेज्जा पडिणीयं च न पडिदेज्ज, तम्हा आयरियस्स अप्पेयव्वं । जइ आयरिओ देइ तस्स तं ।
[सुत्तं] निग्गंथं च णं बहिया वियारभूमि वा विहारभूमि वा निक्खंतं समाणं केइ वत्थेण वा पडिग्गहेण वा कंबलेण वा पायपुंछणेण वा उवनिमंतेज्जा, कप्पड़ से सागारकडं गहाय आयरियपायमूले ठवित्ता दोच्चं पि उग्गहमणुन्नवेत्ता परिहारं परिहरित्तए ॥१-३९॥
बहिया व निग्गयाणं, जायणवत्थं तहेव जयणाए । निमंतणवत्थें तहेव, सुद्धमसुद्धं च खमगादी ॥२८१४॥
"बहिता व०" गाहा । 'बहित' त्ति बहिता वियारभूमिं वा निग्गओ, तं कोइ णिमंतेज्जा। तत्रापि तहेव जायणावत्थं निमंतणावत्थं च । 'खमगादि' त्ति खमओ त्ति काउं देमि इत्यादि कप्पते ।
[सुत्तं] निग्गंथिं च णं गाहावइकुलं पिंडवायपडियाए अणुप्पविलु केइ वत्थेण वा पडिग्गहेण वा कंबलेण वा पायपुंछणेण वा उवनिमंतेज्जा, कप्पड़ से सागारकडं गहाय पवत्तिणिपायमूले ठवित्ता दोच्चं पि उग्गहमणुण्णवित्ता परिहारं परिहरित्तए ॥१-४०॥
निग्गंथिं च णं बहिया वियारभूमि वा विहारभूमि वा निक्खंतिं समाणिं केइ वत्थेण वा पडिग्गहेण वा कंबलेण वा पायपुंछणेण वा उवनिमंतेज्जा, कप्पड़ से सागारकडं गहाय पवित्तिणिपायमूले ठवेत्ता दोच्चं पि उग्गहमणुण्णवित्ता परिहारं परिहरित्तए ॥१-४१॥
निग्गंथिवत्थगहणे, चउरो मासा हवंतऽणुग्घाया । मिच्छत्ते संकाई, पसज्जणा जाव चरिमपदं ॥२८१५॥
"निग्गंथिवत्थगहणे०" गाहा । जइ णिग्गंथीओ गिहत्थाण सगासाओ वत्थाणि गेण्हंति चउगुरुया । तं दट्टण कोइ णवसम्मदिट्ठी मिच्छत्तं गच्छेज्जा, गंथीओ वि भाडिं गेण्हंति एवं संकेज्ज । सो वा गिहत्थो पोत्ताणि दाउं ओभासेज्ज । अणिच्छमाणीए गेण्हणादी दोसा
१. पाठोऽत्रत्यः पतितः परिभाव्यते । [तस्सेव तया ते भुज्जो वि ओग्गहमणुण्णविज्जति । एसो बीयो अवग्गहो] (मलवृ) । २. निग्गंथीओ इति भाव्यम् (मलवृ)।