________________
भासगाहा-१५७६-१५८७] पढमो उद्देसो
"दाणे०" ["दाणे०"] गाहा । पडिणियत्ता समाणा ठवणं ठवेंति । जेसु कुलेसु पविसियव्वं न पविसियव्वं वा । शेषं कण्ठ्यम् ।
ते पुण काए वेलाए काए वा विहीए ठवणं ठवेंति ? अत उच्यते -
कयउस्सग्गाऽऽमंतण, अपुच्छणे अकहिएगयर दोसा । ठवणकुलाण य ठवणं, पविसति गीयत्थसंघाडो ॥१५८२॥
"कयउस्सग्गाऽऽमंतण" गाहा । आवस्सयं काउं सव्वे आमंतिज्जंति । 'आगच्छह अज्जो ! आयरिया ठवणं ठवेंति ।' सव्वे मेलित्ता ताहे खेत्तपडिलेहगा सव्वं साहंति ते दाणाइसड्डे । अमुयं दाणाइसहूं अमुयं पडिणीयघरं, अमुगं मामागमित्यादि । आयरियस्स अपुच्छंतस्स तेसिं अकहणे य जे दोसा ते पाविहेति । तम्हा आयरिएण पुच्छियव्वं अइरेहिय सव्वं कहेयव्वं । तत्थ सावगाइघरेसु एक्को गीयत्थसंघाडओ पविसइ सेसा पडिसेहिज्जइ । मामगाचियत्तेसु सव्वे पडिसेहिज्जति । चोयगो भणइ-किं सावगाइगिहेस एक्को संघाडओ पविसइ ? आयरिओ भणति -
गच्छम्मि एस कप्पो, वासावासे तहेव उडुबद्धे। गामनगरनिगमेसुं, अइसेसी ठावए सड्डी ॥१५८३॥
"गच्छम्मि एस कप्पो०" गाहा । कण्ठ्या । अतिशेषाणि प्रणीतान्यशनादीनि ददातीति अतिशेषी, श्रद्धा अस्यास्तीति श्रद्धी । किं पुनस्तत् कारणं येन स्थाप्यते ? अत उच्यते -
किं कारणं चमढणा, दव्वखओ उग्गमो वि य न सुज्झे । गच्छम्मि नियय कज्जं, आयरियगिलाणपाहुणए ॥१५८४॥ [नि०] "किं कारणं चमढणा०" गाहा । चमढणाए वक्खाणं - पुट्वि पि वीरसुणिया, भणिया भणिया पहावए तुरियं ।
सा चमढणाएँ सिग्गा, निच्छइ दटुं पि गंतुं जे ॥१५८५॥ "पुव्वि पि वीरसुणिया०" गाहा । कण्ठ्या । एवं सड्ढकुलाइं, चमढिज्जंताइँ अन्नमन्नेहिं । नेच्छंति किंचि दाउं, संतं पि तर्हि गिलाणस्स ॥१५८६॥ अन्नो चमढणदोसो, दव्वरवओ उग्गमो वि य न सुज्झे । खीणे दुल्लभदव्वे, नत्थि गिलाणस्स पाउग्गं ॥१५८७॥ १. इयरेहिं य इति भाव्यम् ?