________________
७६
(ई) नकारान्त शब्दांच्या अन्त्य न् चा लोप :
(१) जन्मन्=जम्म, दामन् = दाम (माळ, दोरी), नामन् = नाम, कर्मन् = कम्म
(२) शशिन्=ससि, दण्डिन् = दंडि, शिखरिन् = सिहरि, कामिन्= कामि, एकाकिन्=एगागी, विरहिन् = विरहि, रूपिन्= रूवि, प्राणिन् = पाणि
अर्धमागधी व्याकरण
(३) तपस्विन्=तवस्सि, मेधाविन् = मे हावि, ओजस्विन् = ओयंसि, तेजस्विन्=तेयंसि, यशास्विन्=जसंसि.
( उ ) सकारान्त शब्दांच्या अन्त्य स् चा लोप २ :
(१) तमस्= तम, नभस् = नह, शिरस् = सिर, यशस्=जस, तपस्= तउ, उरस् = वर,
रजस्=रय.
(२) हविस्=हवि, ज्योतिस्= जोइ, सर्पिस्= सप्पि, अर्चिस्=अच्चि (३) धनुस् = धणु, चक्षुस्=चक्खु, आयुस्=आउ
७३ अन्त्य असंयुक्त व्यंजनाचा अनुस्वार
अन्त्य असंयुक्त न्, म् व इतर काही व्यंजने यांचा अनुस्वार होतो. अशातऱ्हेने अन्त्य असंयुक्त व्यंजन टाळले जाते.
(१) न् : भगवन्=भगवं, अस्मिन्=अस्सिं, पचन्=पयं, कुर्वन्= कुव्वं, राजन् =रायं, आत्मवान्=आयवं, तिष्ठन् = चिट्ठे, ज्ञानवान् = नाणवं.
(२) म्४: इदानीम्=इयाणिं, कर्तुम्=काउं, अहम्=अहं, जलम्=जलं, नदीम्=नई, वत्सम्=वच्छं, फलम्=फलं, गिरिम्=गिरिं.
( ३ ) इतर व्यंजने : मनाक् = मणं ( थोडेसे ), साक्षात् =सक्खं, सकृत् = सई (एकदा), सम्यक्=सम्मं, प्रातस्=पायं, ईषत् =ईसिं, विष्वक् = वीसुं ( सर्वत्र), यद् = जं,
१
म. :- जन्म, कर्म, दाम ; प्राणि, हत्ती (हस्तिन्), पक्षी (पक्षिन्), (ज्ञानिन्); ओजस्वी, तेजस्वी, यशस्वी; इ.
२
३
४
ज्ञानी
म. :- रज, तम, पय, नभ, शिर, यश, तप, उर, तेज, ओज; हवि, ज्योति, चक्षु, आयु.
ही व्यंजने प्रायः अव्ययांच्या अन्ती असणारी आढळतात. अन्त्यमकारस्य अनुस्वारो भवति । हेम. १.२३