________________
प्रकरण ५ : असंयुक्त-व्यंजन-विकार
[(ख् = घ् : आख्यापना=आघावणा (सांगणे), आख्यापयति=आघवेइ (सांगतो ) ] : शृङ्गाटक=सिंघाडग (शिंगाडा ; त्रिकोणमार्ग)
ग् = घ्
ग् = व्१
ज् = ग्
ज् = र्
ट् = ढ्
ण् = ल्
त् = ह्
द् = ड्५
द् = व्
द् = ह्
त् = ढ् : प्रसृत=पसढ, उत्सृत=ऊसढ, समवसृत=समोसढ [(त् = ण् : ऐरावत = एरावण ) ]
प् = भ्
प् = म्
त् = र् :
सप्तति=सत्तरि (७०); बावत्तरि, तेवत्तरि २, इ. (म: सत्तर, इ. )
त् = ल् : असित=असिल, सातवाहन=सालवाहण, अतसी = अलसी (अळशी) त् = व्३ : प्रद्योतित=पज्जोविय
१
२
: युगल=जुवल, दुर्भग = दूहव, सुभग = सूहव
: निरञ्जन=निरंगण, अभ्यञ्जयति=अब्भंगावेइ, अभ्यञ्जन=अब्भंगण
३
४
५
(तेल,उटी इ. लावणे)
: व्यवसृजति=वोसिरइ (त्याग करतो ), निसृजति = निसिरइ (बाहेर
पडतो)
: वट=वढ, चिपिट=चिमिढ ( चपटा )
: वेणु=वेलु (म. वेळू)
७३
: भरत=भरह, भारत= भारह, वसति = वसहि, भारती=भारही४
: सन्दश= संडास ( सांडशी ), भिन्दिपाल = भिंडिमाल ( शस्त्रविशेष) : रुदति = रोवइ (रडतो)
: ककुद्
(ककुद्+अ) कउह (वशिंड)
: कच्छप= कच्छभ (कासव), कपाल = कभल्ल (कवटी, खापर), स्तूप=थूभ (स्मृतिस्तंभ), विपाशा = विभासा ( एका नदीचे नाव) : चिपिट=चिमिढ, नीप=नीम, आपीड=आमेल, कुणप = कुणिम (प्रेत), वनीपक=वणीमग (याचक), विटप = विडिम (फांदी), स्वप्न = सुमिण, भिन्दिपाल=भिंडिमाल
=
म. :- तडाग-तलाव
संख्यावाचके पहा
भ्रातृजाया-भावजय, हरित = हिरवा, अवनत - ओणवा, कातरक=कावरा
म. :
समरा. पृ. ५८०
म. :
शद्=सडणें