SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ १६४ अर्धमागधी व्याकरण दोन्नि + उदही = दोन्नुदही, दलामि + अहं = दलामहं१, किंपि + उवायं’ = किंपुवायं २) पूर्व ओ चा लोप : गुरूणो + अंति = गुरूणंति ३) अनुस्वारासह पूर्वस्वलोप : चरिस्सं + अहं = चरिस्सहं, पुच्छिस्सं + अहं = पुच्छिस्सहं, पढमं + इत्थ = पढमित्थ, इमं + एयारुवं = इमेयारूवं, इमं + एरिसं = इमेरिसं ४) वि, पि (अपि) मधील इ चा लोप : वि + एगे = वेगे, वि + एए = वेए, पि + एगे पेगे, पि + एयं = पेयं = १४३ उत्तरस्वरलोप अ) ए पुढे ए असता पुढील ए चा लोप झालेला आढळतो. मन्ने + एरिसं३ = मन्नेरिसं, गामे + एगरायं ४ गामेरायं = १ ३ ५ ६ ८ आ) सर्वनाम व अव्यय यांच्या पुढे सर्वनाम व अव्यय आल्यास पुढील सर्वनाम व अव्यय यांच्या आदिस्वराचा लोप होतो५. से + एवं = सेवं, तुब्भे + एत्थ = तुब्भेत्थ, इमे + एयारूवे = इमेयारूवे, इमे+एत्थ = इमेत्थ, अम्हे + एत्थ = अम्हेत्थ, सव्वे + एए = सव्वेए इ) इतर उत्तर स्वरांचा लोप : १) कधी कधी ओ पुढे पुढील ए चा लोप होतो = अकारिणो + एत्थ६ = अकारिणोत्थ, अन्नो + एत्थ अन्नोत्थ, एको + एत्थ = एकोत्थ, को + एत्थ = कोत्थ २) कधी कधी इ पुढे पुढील उ चा लोप होतो. सिट्ठि + उवरोहेण ́ = सिठ्ठिवरोहेण पिशेल पृ. १३२ २ पाकमा पृ. ६२. ४ त्यदाद्यव्ययात् तत्स्वरस्य लुक् । हेम १.४० सुपास ५७४ ७ सुपास ५८१ सुपास ६३९ समरा. पृ. ५९७ समरा पृ. ६५७
SR No.007784
Book TitleArdhamagdhi Vyakaran
Original Sutra AuthorN/A
AuthorK V Apte
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages513
LanguageMarathi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy