________________
१६४
अर्धमागधी व्याकरण
दोन्नि + उदही = दोन्नुदही, दलामि + अहं = दलामहं१, किंपि + उवायं’ = किंपुवायं
२) पूर्व ओ चा लोप : गुरूणो + अंति
=
गुरूणंति
३) अनुस्वारासह पूर्वस्वलोप : चरिस्सं + अहं = चरिस्सहं, पुच्छिस्सं + अहं
= पुच्छिस्सहं, पढमं + इत्थ = पढमित्थ, इमं + एयारुवं = इमेयारूवं, इमं + एरिसं = इमेरिसं
४) वि, पि (अपि) मधील इ चा लोप : वि + एगे = वेगे, वि + एए = वेए, पि + एगे पेगे, पि + एयं = पेयं
=
१४३ उत्तरस्वरलोप
अ) ए पुढे ए असता पुढील ए चा लोप झालेला आढळतो.
मन्ने + एरिसं३ = मन्नेरिसं, गामे + एगरायं ४ गामेरायं
=
१
३
५
६
८
आ) सर्वनाम व अव्यय यांच्या पुढे सर्वनाम व अव्यय आल्यास पुढील सर्वनाम
व अव्यय यांच्या आदिस्वराचा लोप होतो५.
से + एवं = सेवं, तुब्भे + एत्थ = तुब्भेत्थ, इमे + एयारूवे = इमेयारूवे, इमे+एत्थ = इमेत्थ, अम्हे + एत्थ = अम्हेत्थ, सव्वे + एए = सव्वेए इ) इतर उत्तर स्वरांचा लोप :
१) कधी कधी ओ पुढे पुढील ए चा लोप होतो
=
अकारिणो + एत्थ६ = अकारिणोत्थ, अन्नो + एत्थ अन्नोत्थ, एको + एत्थ = एकोत्थ, को + एत्थ = कोत्थ
२) कधी कधी इ पुढे पुढील उ चा लोप होतो.
सिट्ठि + उवरोहेण ́ = सिठ्ठिवरोहेण
पिशेल पृ. १३२
२
पाकमा पृ. ६२.
४
त्यदाद्यव्ययात् तत्स्वरस्य लुक् । हेम १.४०
सुपास ५७४
७
सुपास ५८१
सुपास ६३९
समरा. पृ. ५९७
समरा पृ. ६५७